SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (णिप्रत्ययान्त) स्फिरमाचष्टे करोति वा इति स्फापयति । ६६ स्फापि धातोरूपाणि ।। १ स्फापयति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ स्फापये- त्, ताम्, युः । :, तम्, त । यम्, व, म ।। न्तु।: /तात्, तम्, त। आनि, ३ स्फापय- तु/तात्, ताम्, आव, आम ।। ४ अस्फापय-त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ५ अपिस्फाप - त्, ताम्, न्। :, तम्, त । म्, आव, आम ।। ६ स्फापया - ञ्चकार, इ० ॥ म्बभूव, इ० ॥ मास, इ० ॥ ७ स्फाप्या- तू, स्ताम्, सु: । :, स्तम्, स्त, । सम्, स्व, स्म ।। ८ स्फापयिता- ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, स्मः ।। ९ स्फापयिष्यति, तः, न्ति । सि, थः, थ। आमि आव आमः ।। १० अस्फापयिष्य- त्, ताम्, न् । तम्, त । म्, आव, आम ।। मतान्तरे " प्रियस्थिर० " ( ७,४,३८) इति स्फा आदेशे पुसि च स्फापयति, पुसि सन्वद्भावे च ' अपिस्फपत्' लघुत्वाभावान्न दीर्घत्वम्, अपिस्फपत् । स्फिरशब्द: प्रचुरे, वृद्धे । वृद्धौ च वर्तते ॥ ६७ अनु- तूलि - धातोरूपाणि ॥ १ अनुतूलय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २ अनुतूलये- त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ अनुतूलय- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ।। ४ अन्वतूलय-त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५ अन्वतुतूल- त्, ताम्, न्, तम् त। म्, आव, आम ।। ६ अनुतूलया - ञ्चकार, इ० ।। म्बभूव, इ० ॥ मास, इ० ॥ ७ अनुतूल्या- त्, स्ताम्, सुः । स्तम्, स्त, । सम्, स्व, स्म ।। ८ अनुतूलयिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ अनुतूलयिष्य- ति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० अन्वतूलयिष्य- तू, ताम्, न् । :, तम्, त । म्, आव, आम ।। "न प्रादिः ० " इति अनोर्न धात्ववयवत्वम् । समानलोपित्वाद् हस्वाभावः सन्वत्कार्याभावश्च । तूलैरनुकुष्णाति Jain Education International अवकुष्णाति अनुगृह्णातीत्यनुतूलयति । अतूलयति । अनुकुष्णात्यवकुष्णात्योः साधारणोऽर्थोऽनुगृह्णातीति अनुतूलयतीत्यस्य तूलैः कृत्वा अनुकूलं यथा भवति एवमन्तरवयवान् बहिर्निः सारयतीत्यर्थः ।। कूलमुल्लङ्घयतीति उत्कूलयति । ६८ उद्-कूलि - धातोरूपाणि ।। १ उत्कूलय-ति, तः, ति । सि, थः, थ। आमि, आवः, आमः ॥ २ ३ उत्कूल - त्, ताम्, युः । :, तम्, त । यम्, व, म ।। उत्कूलय- तु/तात्, ताम्, आव, आम ॥ ४ उदकूलय-त्, ताम्, न् । ५ ६ तम्, त । म्, आव, आम।। उदचुकूल - त्, ताम्, न्, तम्, त । म्, आव, आम।। उत्कूलया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। 475 न्तु । : /तात्, तम्, त। आणि, ७ ८ उत्कूल्या - त् स्ताम्, सुः ।, स्तम्, स्त, । सम्, स्व, स्म ॥ उत्कूलयिता - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ।। ९ उत्कूलयिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ १० उदकूलयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आम ।। "न प्रादिः ०" इति उदो न धात्ववयवत्वम्, समानलोपित्वात् हस्वाभावः सन्वत्कार्याभावश्च। कूलं प्रतीपं गच्छतीति प्रतिकूलयति कूलमनुगच्छतीति अनुकूलयति ।। कुशलं करोतीति कुशलयति । ६९ कुशलि - धातोरूपाणि || For Private & Personal Use Only १ कुशलय-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ॥ २. कुशलये- तू, ताम्, युः । :, तम्, त। यम्, व, म ।। ३ कुशलय- तु/तात्, ताम्, न्तु।: /तात्, तम्, त। आनि, आव, आम ॥ ४ अकुशलय-त्, ताम्, न्, तम्, त। म्, आव, आम ।। ५ अचुकुशल- त्, ताम्, न्, तम्, त। म्, आव, आम ।। ६ कुशलया - ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ७ कुशल्या- त्, स्ताम्, सुः । ८ कुशलयिता- ", रौ, रः । सि, स्तम्, स्त, । सम्, स्व, स्म ।। स्थः, स्थ । स्मि, स्वः, स्मः ॥ www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy