SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ स्म।। 446 धातुरत्नाकर चतुर्थ भाग अलोहिति लोहितो भवतीति लोहितायते लोहितायति। १० अलोहितायि-ष्यत, ध्येताम्, ष्यन्त, ष्यथाः, ध्येथाम्, २ लोहिताय-धातोरूपाणि॥ ष्यध्वम्, ष्ये, ष्यावहि, ष्यामहि।। अलोहिनी लोहिनी भवतीति लोहिनीयते, लोहिनीयति। १ लोहिताय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, आमः।। ३ लोहिनीय-धातोरूपाणि।। परस्मैपदे २ लोहिताये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। | १ लोहिनीय-ति, तः, न्ति। सि, थः, थ। आमि, आव:, ३ लोहिताय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, | आमः ।। आव, आम।। २ लोहिनीये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ४ अलोहिताय-त, ताम्, न्।:, तम्, ताम्, आव, आम।। ३ लोहिनीय- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, ५ अलोहिताय- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट, । इषम्, आव, आम।। इष्व, इष्म।। अलोहिनीय-त, ताम्, न्। :, तम्, त। म्, आव, आम।। ६ लोहिताया- चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ०।। |५ अलोहिनीय- ईत, इष्टाम्, इषुः। ईः, इष्टम, इष्ट,। इषम्, ७ लोहिताय्या- त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, इष्व, इष्म।। स्म। ६ लोहिनीया-ञ्चकार, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ८ लोहितायिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, ७ लोहिनीय्या-त्, स्ताम्, सुः। :, स्तम्, स्त,। सम्, स्व, स्मः ।। ९ लोहितायिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आवः |८ लोहिनीयिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्व:, आमः।। स्मः ।। १० अलोहितायिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, ९ लोहिनीयिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आम।। आमः।। आत्मनेपदे | १० अलोहिनीयिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, आमा। १ लोहिता-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे, यामहे। २ लोहिताये-त, याताम, रन, थाः, याथाम, ध्वम. य. वहि. | १ लोहिनी-यते, येते, यन्ते, यसे, येथे, यध्वे, ये, यावहे. महि। यामहे। ३ लोहिता-यताम्, येताम्, यन्ताम्, यस्व, येथाम, यध्वम्, यै, | २ लोहिनीये-त, याताम्, रन्, थाः, याथाम्, ध्वम्, य, वहि, यावहै, यामहै।। महि। ४ अलोहिता-यत, येताम, यन्त, यथाः, येथाम, यध्वम, ये, . ३ लोहिनी-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम्, यै, यावहि, यामहि।। यावहै, यामहै।। ५ अलोहितायि-ष्ट, षाताम, षत, ष्ठाः, षाथाम, डढवम. | ४ अलोहिनी-यत, येताम्, यन्त, यथाः, येथाम, यध्वम्, ये, दवम्, ध्वम्, षि, ष्वहि, महि।। यावहि, यामहि।। ६ लोहिताया-चक्रे, इ०।। म्बभूव, इ० ।। मास, इ० ।। ५ अलोहिनीयि-ष्ट, षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्, ७ लोहितायिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम्, ढ्वम्, ध्वम्, षि, ष्वहि, ष्महि।। ध्वम्, य, वहि, महि। ६ लोहिनीया-चक्रे, इ० ।। म्बभूव, इ० ।। मास, इ० ।। ८ लोहितायिता-'",रौ, र:, से, साथे, ध्वे, हे, स्वहे, स्महे॥ |७ लोहिनीयिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्, ९ लोहितायि-ष्यते, ष्येते, ष्यन्ते, ष्यसे, ष्येथे. ष्यध्वे. ष्ये । ध्वम्, य, वहि, महि।। ष्यावहे, ष्यामहे ।। | ८ लोहिनीयिता-",रौ, रः, से, साथे, ध्वे, हे, स्वहे, स्महे ।। आत्मनेपदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy