SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ नामधातुप्रक्रिया (क्यन्प्रत्ययान्त) ४ अराजीय-त्, ताम्, न् । :, तम्, त । म्, आव, आम।। ५ अराजीय् ईत, इष्टाम् इषुः । ई, इष्टम्, इष्ट, इषम् इष्व, इष्म ।। ६ राजीया - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ राजीय्या तु स्ताम् सुः स्तम्, स्त, । सम्, स्व, स्म ।। ८ राजीविता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ राजीयिष्यति, तः न्ति सि थ थ आमि आव आमः ।। १० अराजीयिष्य तु ताम्, न्, तम् तम्, आव, आम अहरिच्छतीति अहर्यति । ९६ अहर्य धातोरूपाणि ।। १ अहर्यति, तः न्ति । सि, थः, थ आमि आवः, आमः ॥ २ अहर्ये तु ताम् युः । तम्, त यम् व, म।। , ३ अहर्य - तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ॥ ४ आर्य तु ताम् । तम् तम्, आव, आम।। ५ आह (आहर्) -- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ अहर्या (अहरा) उकार ३० ॥ म्बभूव इ० ॥ मास इ० ।। ७ अहर्व्या (अहर्या) तु स्ताम् सुः स्तम्, स्त, सम्, स्व, - स्म ॥ ८ अहर्षिता ( अहरिता) - ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः, स्मः ॥ ९ अहर्म्यिष्य (अहरिष्य ) - ति, तः, न्ति । सि, थः, थ। आमि आवः आमः । १० आहर्षिष्य (आहरिष्य ) - त्, ताम्, न् । तम्, त। म्, आव, आम ।। अप इच्छतीति अप्यति। ९७ अप्य धातोरूपाणि ।। १ अप्य-ति, तः, न्ति । सि, थः, थ । आमि, आवः, आमः ।। २ अप्ये- त्, ताम्, युः । तम्, त । यम्, व, म ।। ३ अप्य- तु/तात्, ताम्, न्तु । : /तात्, तम्, त। आनि, आव, आम ॥ ४ आप्य-त्, ताम्, न्, तम्, त। म्, आव, आम ॥ ५ आप्य् (आप्) - ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। Jain Education International | ६ अप्या (अपा) - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ अप्य्या (अप्या) - तू, स्ताम्, सु: ।: स्तम्, स्त, । सम्, स्व, स्म ॥ ८ अप्यिता (अपिता) - ", रौ, रः । सि, स्थः, स्थ । स्मि, स्वः, 359 स्मः ॥ ९ अप्यिष्य ( अपिष्य ) - ति, तः, न्ति । सि, थ, थ। आमि आवः आमः ।। १० आप्यिष्य (आपिष्य ) - त्, ताम्, न् । तम्, त। म्, आव, आम ।। मालां गुम्फतीति मालागुप् तमिच्छतीति मालागुफ्यति । ९८ मालागुफ्य धातोरूपाणि ।। १ मालागुफ्य-ति, तः, न्ति । सि, थः थ। आमि, आव:, आमः ।। २ मालागुफ्ये - त्, ताम्, युः । :, तम्, त । यम्, व, म।। ३ मालागुफ्य तु/तात्, ताम्, न्तु /तात् तम् त आनि, आब, आम।। - ४ अमालागुफ्य-त्, ताम्, न्, तम्, त । म्, आव, आम ।। ५ अमालागुफ्य् ( अमालागुफ् ) इत इष्टाम् इषुः । ई. इष्टम्, इष्ट, । इषम्, इष्व, इष्म ।। ६ मालागुपया ( मालागुफा)- चकार ३० ।। म्बभूव ३० ॥ मास इ० ॥ ७ मालागुपय्या (मालागुफ्या) तु स्ताम् सुः स्तम्, स्त, सम्, स्व, स्म ॥ । ८ मालागुष्यिता ( मालागुफिता ), री, र सि-स्थ, स्थ स्मि, स्वः स्मः ॥ , ९ मालागुपियष्य ( मालागुफिष्य ) ति तः न्ति । सि, थः, थ आमि आव आमः ॥ For Private & Personal Use Only १० अमालागुष्यिष्य (अमालागुफिष्य)- तु ताम्, न्। तम्, तम्, आव, आम ।। सुकते इति सुकपू, तमिच्छतीति सुकव्यति । ९९ सु-कव्य - धातोरूपाणि ।। १ सुकव्य-ति, तः, न्ति । सि, थः, थ। आमि, आवः, आमः ।। २ सुकव्ये त्, ताम् युः । तम्, त यम्, व, म।। ३ सुकव्य तु/तात्, ताम्, न्तु /तात् तम् त आनि आव आम ।। ४ स्वकव्य-त्, ताम्, न्, तम् त। म्, आव, आम॥ www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy