SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ 332 धातुरत्नाकर चतुर्थ भाग ५ अयशस्काम्य्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, । ७ अहः काम्य-धातोरूपाणि।। इष्व, इष्म। १ अहःकाम्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, ६ यशस्काम्या- ञ्चकार इ०।। म्बभूव इ०।। मास इ० ।। आमः।। ७ यशस्काम्य्या (यशस्काम्या)- त्, स्ताम्, सुः, स्तम्, स्त, | २ अहःकाम्ये-त्, ताम्, युः। :, तम्, त। यम्, व, म।। . सम्, स्व, स्म।। | ३ अहःकाम्य- तु/तात्, ताम्, न्तु।:/तात्, तम्, त। आनि, ८ यशस्काम्यिता-'", रौ, र:। सि, स्थः, स्थ। स्मि, स्वः, आव, आम।। स्मः ।। ४ आहःकाम्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। ९ पशस्काम्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: ५ आहःकाम्य्- ईत, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट,। इषम्, आमः ।। इष्व, इष्म।। १० अयशस्काम्यिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, |६ अहःकाम्या-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आम।। रोः काम्ये।२।३।७।। इति सत्वविधिप्रदर्शनार्थमुदाहरणम्।। ७ अहःकाम्या (अहःकाम्य्या)- त्, स्ताम्, सुः, स्तम्, स्त, सर्पिरिच्छतीति सर्पिष्काम्यति॥ सम्, स्व, स्म।। ८ अहःकाम्यिता-", रौ, रः। सि, स्थः, स्था स्मि, स्व:, ६ सर्पिष्काम्य-धातोरूपाणि।। स्मः ।। १ सर्पिष्काम्य-ति, तः, न्ति। सि, थः, थ। आमि, आवः, ९ अहःकाम्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: आमः।। आमः।। २ सर्पिष्काम्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।।। १० आहःकाम्यिष्य- त्, ताम्, न्। :, तम्, त। म्, आव, ३ सर्पिष्काम्य- तु/तात, ताम्, न्तु।:/तात, तम्, त। आनि, आम।। आव, आम।। अत्राहन्शब्दकारस्य रत्वेऽपि रोः सम्बन्धित्वाभावान्न ४ असर्पिष्काम्य-त्, ताम्, न्।:, तम्, त। म्, आव, आम।। सत्वमिति प्रदर्शनार्थमुदाहृतम्।। ५ असर्पिष्काम्य्- ईत, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट, । इषम्, गिरमिच्छतीति गी:काम्यति। इष्व, इष्म।। ८ गी:काम्य-धातोरूपाणि।। ६ सर्पिष्काम्या- ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। १ गी:काम्य-ति, तः, न्ति। सि, थः, थ। आमि, आव:, ७ सर्पिष्काम्य्या (सर्पिष्काम्या)- त्, स्ताम्, सुः, स्तम्, स्त, आमः।। सम्, स्व, स्म।। २ गी:काम्ये- त्, ताम्, युः। :, तम्, त। यम्, व, म।। ८ सर्पिष्काम्यिता-", रौ, रः। सि, स्थः, स्थ। स्मि, स्वः, । | ३ गी:काम्य- तु/तात्, ताम्, न्तु। :/तात्, तम्, त। आनि, स्मः ।। आव, आम।। ९ सर्पिष्काम्यिष्य- ति, तः, न्ति। सि, थः, थ। आमि, आव: | ४ अकिकाम्य-त्, ताम्, न्। :, तम्, त। म्, आव, आम।। आमः।। ५ अगी:काम्य्- ईत, इष्टाम्, इषुः। ई:, इष्टम, इष्ट, । इषम्, १० असर्पिष्काम्यिष्य- त, ताम्, न्। :, तम्, त। म्, आव, । दल दमा आम।। ६ गी:काम्या-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। नामिनस्तयोः षः ॥३८॥ इति षत्वविधि- ७ गी:काम्या (गी:काम्य्या)- त्, स्ताम्, सुः, स्तम्, स्त, प्रदर्शनार्थमिदमुदाहरणम्।। सम्, स्व, स्म।। अहरिच्छतीति अहःकाम्यति।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy