SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 322 १४४४ विषश् (विष्) विप्रयोगे । विषू ४८३ वद्रूपाणि । । १४४५ प्रुषश् (प्रुष्) स्नेहसेचनपूरणेषु । पुषू ४०० वद्रूपाणि ।। १४४६ प्लूषश् (प्लुष्) स्नेहसेचनपूरणेसु । प्लुषू ४९३ वद्रूपाणि || १४४७ मुषश् (मुष्) स्तेये । मुष ४७३ वद्रूपाणि || १४४८ पुषश् (पुष्) पुष्टौ । गुष ४९५ वद्रूपाणि ।। १४४९ कुषक् (कुष्) निष्कर्षे ।। १ चो - कोष्टि, कुषीति, कुष्टः, कुषति, कुषीषि, कोक्षि, कुष्ठः, कुष्ठ, कुषीमि, कोष्मि, कुष्वः, कुष्मः ।। २ चोकुष् यात्, याताम् युः । याः, यातम्, यात । याम्, याव याम ।। ३ चोकोष्ट, चोकु - षीतु, ष्टात्, ष्टाम्, षतु, ड्डि, ष्टात्, ष्टम्, ष्ट, षाणि षाव, षाम ।। ४ अचो-कोट, कुषीत्, कुष्टाम्, कुषुः, कुषीः, कोट्, कुष्टम्, कुष्ट, कुषम्, कुष्व, कुष्म ।। ५ अचोकोष - ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म || ६ चोकोषा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चोकुष्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म ।। ८ चोकोषिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ चोकोषिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अचोकोषिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। १४५० ध्रसूश् (ध्रस्) उच्छे ।। १ दाघ्र - सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः ॥ २ दास्यात्, याताम्, युः । या:, यातम्, यात । याम्, याव, याम् ।। ३ दाध्र- सीतु, स्तु, स्तात्, स्ताम्, स्तु द्धि, स्तात् स्तम्, स्त, सानि, साव, साम ।। Jain Education International धातुरत्नाकर चतुर्थ भाग ४ अदाध्र- सीत्, त्, स्ताम् सुः, सी, त्, स्तम्, स्त, सम्, स्व, स्म ।। ५ अदाघ्रास्, अदाध्रस्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दाधसा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ ८ दावस्या - तू, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। दाघ्रसिता-", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दाघ्रसिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आम: ।। १० अदाघ्रसिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत अम्, आव, आम ।। १४५१ वृड्श् (वृ) संभक्तौ ।। वृग्ट् १२०० वद्रूपाणि । । ॥ क्रयादिगण: सम्पूर्ण: ॥ ॥ अथ चुरादिगणः || १४५२ चुरण् (चुर्) स्तेये ।। १ चो- चुरीति, चोर्ति, चूर्त:, चुरति, चुरीषि, चोर्षि, चूर्थः, चूर्थ, चुरीमि, चोर्मि, चूर्वः, चूर्मः ॥ २ चोचूर- यात्, याताम्, युः । याः, यातम् यात याम्, याव याम ।। ३ चो- चुरीति, चोर्तु, चूर्तात् चूताम्, चुरतु, चूर्हि, चूर्तात् चूर्तम्, चूर्त, चुराणि, चुराव, चुराम ।। ४ अचो- चुरीत्, चो: चूर्ताम्, चुरु, चुरी, चो:, चूर्तम्, चूर्त, चुरम् चूर्व, चूर्म ॥ ५ अचोचोर्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ चोचोरा-चकार इ० ।। म्बभूवं इ० ।। मास इ० ॥ ७ चोचूर्या-त्, स्ताम्, सु: 1: स्तम्, स्त। सम्, स्व, स्म ।। ८ चोचोरिता- ", रौ, रः 1 सि, स्थः, स्थ, । स्मि, स्वः स्मः ।। ९ चोचोरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ।। १० अचोचोरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy