________________
320
धातुरत्नाकर चतुर्थ भाग १४२८ भ्रीश् (भ्री) भरणे।।
९ शाश्रन्थिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १ बे-भ्रयोति, भेति, भ्रीतः, भ्रियति, भ्रयीषि, भ्रषि, भ्रीथः, |
आवः, आमः।। भ्रीथ, भ्रयीमि, भ्रमि, भ्रीवः, भीमः।।
१० अशाश्रन्थिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ बेभ्री-यात्, याताम्, युः । याः, यातम्, यात। याम, याव,
आव, आम।। याम।।
१४३२ मन्थश् (मन्थ्) विलोडने। मन्थ २६८ वद्रूपाणि।। ३ बे-भ्रयीतु, भ्रतु, भ्रीतात्, भ्रीताम्, भ्रियतु, थ्रीहि, भ्रीतात्,
१४३३ ग्रन्थश् (ग्रन्थ्) संदर्भे।। भ्रीतम्, भ्रीत, भ्रयानि, भ्रयाव, भ्रयाम।।
१ जाग्र-न्थीति, न्ति, न्ति, तः, थति, न्थीषि, नित्य, त्थः, स्थ, ४ अबे-भ्रयीत्, भ्रत्, भ्रीताम्, भ्रयुः, भ्रयोः, भ्रः, 'भ्रीतम्,
थामि, न्थ्मि, थ्वः, थ्मः ।। भ्रीत, भ्रयम्, भ्रीव, भ्रीम।।
जाग्रथ-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, ५ अबेभ्राय-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व,
याम।। इष्म।
३ जाग्र-न्थीतु, न्तु, न्तु, त्तात्, ताम्, थतु, द्धि, तात्, तम्, ६ बेभ्रया-कार इ० ||म्बभूव इ०।। मास इ०॥
त्त, न्थानि, न्थाव, न्थाम।। ७ बेभ्रीया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ।
४ अजाग्र-न्थीत्, न्, ताम्, थुः, न्थीः, न्, तम्, त्त, न्थम्, थ्व, ८ बेभ्रयिता-",रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।
थ्म।। ९ बेभ्रयिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
५ अजाग्रन्थ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आवः, आमः।।
इष्म।। १० अबेभ्रयिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्,
६ जाग्रन्था-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। आव, आम।।
७ जाग्रथ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। १४२९ हेठश् (हे) भूतप्रादुर्भावे। हेठि ६२२ वद्रूपाणि।।
८ जाघ्रन्थिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १४३० मृडश् (मृड) सुखने। मृडत् १२५६ वद्रूपाणि।। | जाघ्रन्थिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १४३१ श्रन्थश् (श्रन्थ्) मोचनप्रतिहर्षयोः।।
आवः, आमः ।।
१० अजाघ्रन्थिष्य-अत. अताम, अन। अ. अतम. अत।अम. १ शाश्र-न्थीति, न्ति, तः, थति, न्थीषि, न्त्सि, त्थः, स्थ, |
आव, आम।। न्थीमि, न्थ्यि, थ्वः, थ्यः।।
१४३४ कुन्थश् (कुन्थ्) संक्लेशे।। २ शाश्रथ-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, याम।।
१ चोकु-न्थीति, न्ति, त्तः, थति, न्थीषि, न्सि, त्थः, स्थ, ३ शाश्र- न्थीतु, न्तु, त्तात्, ताम्, थतु, द्धि, तात्, त्तम, त्त, |
न्थीमि, न्थ्मि, थ्वः, थमः।। न्थानि, न्थाव, न्थाम।।
२ चोकुथ्-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, ४ अशाश्र-स्थीत्, न्, त्ताम्, थुः, न्थीः, न्, तम्, त्त, न्थम्,
याम।। थ्व, थ्य।
३ चोकु-न्थीतु, न्तु, न्तु, त्तात्, त्ताम्, थतु, द्धि, त्तात्, त्तम्, ५ अशाश्रन्थ्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व,
। त्त, न्थानि, न्थाव, न्थाम।। इष्म।।
४ अचोकु-न्थीत्, न, ताम्, थुः, न्थीः, न्, तम्, त, न्थम्, ६ शाश्रन्था-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
थ्व, थ्म। ७ शाश्रथ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्मा।। | ५ अचोकुन्थ्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। इषम्, इष्व, ८ शाश्रन्थिता-",रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।।।
इष्म।। | ६ चोकुन्था-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org