SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (स्वादि) 279 याम।। ८ तेतेगिता-'", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। | ५ अतरीतप्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ तेतेगिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इष्म।। आवः, आमः।। ६ तरिता-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। १० अतेतेगिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ७ तरीतृप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। आव, आम।। ८ तरीतर्पिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। १२ १० राधंट (राध्) संसिद्धौ।। राधंच् १०६७ ९ तरीतर्पिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, वद्रूपाणि।। आवः, आमः। १० अतरीतर्पिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १२११ साधंट (साध्) संसिद्धौ।। आव, आम।। १ सासा-धोति, द्धिः, द्धः, धति, धीषि, त्सि, द्धः, द्ध, धीमि, १२१३ दम्भूट (दम्भ्) दम्भे।। मि, ध्वः, ध्मः।। १ दाद-म्भीति, म्ब्धि, ब्धः, म्भिति, म्भीषि, प्सि, ब्धः, ब्ध, २ सासाध्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | म्भीमि, म्भ्मि, भ्वः, भ्मः ।। याव, याम।। २ दादभ्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ३ सासा-धीतु, द्ध, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, द्ध, धानि, धाव, धाम।। ३ दाद-म्भीतु, ब्धु, ब्धात्, ब्धाम्, म्भितु, ब्धि, ब्धात्, ब्धम्, ४ असासा-धीत्, त्, द्धाम्, धुः, धीः, त्, द्धम्, द्ध, धम्, ध्व, ब्ध, म्भाणि, म्भिाव, म्भिाम।। ध्मा अदाद-म्भीत, न, ब्धाम, म्भुः, म्भीः, न, ब्धम, ब्ध, म्भम्, ५ असासाध्-ईत्, इष्टाम्, इषुः । ई., इष्टम्, इष्ट। इषम्, इष्व, | म्भ्व, मम।। इम।। | ५ अदादम्भ्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ६ सासाधा-शकार इ० ।। म्बभूव इ० ।। मास इ० ।। इष्म।। ७ सासाध्या-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्म।। ६ दादाभा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। ८ सासाधिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ७ दादभ्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९ सासाधिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ८ दादम्भिता-'", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आवः, आमः।। ९ दादम्भिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, १० असासाधिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आवः, आमः।। आव, आम।। | १० अदादम्भिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १२१२ तृपट (तृप्) प्रीणने। आव, आम।। १ तरी-तृपीति, तप्ति, तृप्तः, तृपति, तृपीषि, तप्सि, तृप्थः, १२ १४ कृवुट् (कृन्व्) हिंसाकरणयोः॥ तृप्थ, तृपीमि, तमि, तृप्वः, तृप्मः ।। १ चरीक़-पवीति, णोति, णूतः, ण्वति, ण्वीषि, णोषि, णूथः, २ तरोतृप-यात्, याताम्, युः। याः, यातम्, यात। याम्, थ ण्वीमि. णोमि. ण ण्वः णमः।।याव. याम।।। याव, याम।। २ चरीकण्व-यात, याताम, युः। याः, यातम, यात। याम, ३ तरीत , तरीतृ-पीतु, प्तात्, प्ताम, पतु, ब्धि, प्तात्, प्तम्, | याव, याम।। प्त, पानि, पाव, पाम।। ३ चरीकृ-ण्वीतु, णोतु, णूतात्, णूताम्, भवतु, णूहि, णूतात्, ४ अतरी-तर्प, तृपीत्, तृप्ताम्, तृपुः, तृपी:, तप्, तृप्तम्, णूतम्, णूत, ण्वानि, ण्वाव, ण्वाम।। तृप्त, तृपम्, तृप्व, तृप्म।। ४ अचरीक-ण्वीत्, णोत्, णूताम्, ण्वुः, ण्वीः, णोः, णूतम्, ___णूत, ण्वम्, यूँव, ण्व, णूम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy