SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ इष्म। यङ्लुबन्त प्रक्रिया (दिवादि) 271 ५ असरीसर्ज-इत्, इष्टाम्, इषुः, इ:, इष्टम्, इष्ट, इषम्, इष्व, १ चे-खेत्ति, खिदीति, खित्तः, खिदति, खिदीषि, खेत्सि, इष्म।। खित्थः, खित्थ, खिदीमि, खेद्मि, खिद्वः, खिद्मः ।। ६ सरीसर्जा-शकार इ० ।। म्बभूव इ०।। त्रस इ०।। २ चेखिद्-यात, याताम्, युः। याः, यातम, यात। याम, ७ सरीसृज्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। याव, याम।। ८ सरीसर्जिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, | ३ चेखेत्तु, चेखि-दीतु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त, दानि, दाव, दाम।। ९ सरीसर्जिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। ४ अचे-खेत्, खिदीत्, खित्ताम्, खिदुः, खिदी:, खे:, खेत्, आमि, आव:, आमः ।। खित्तम्, खित्त, खिदम्, खिद, खिद्म।। १० असरीसर्जिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, | ५ अचेखेद्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, आव, आम।। पक्षे सरी-स्थाने 'सरि' इति 'सर्' इति च ज्ञेयम्।। |६ चेखेदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ११६३ वृतूचि (वृत्) वरणे। वृतूङ् ८४२ वद्रूपाणि।। ७ चेखिद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। __ ११६४ पदिच् (पद्) गतौ॥ ८ चेखेदिता-", रौ, रः। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। ९ चेखेदिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आखि, १ पनीप-दीति, ति, त्तः, दति, दीषि, सि, त्थः, स्थ, दीमि, आव:, आमः।। छि, द्वः, द्मः।। १० अचेखेदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, २ पनीपद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, आव, आम।। याव, याम।। ___ ११६७ युधिंच् (युध्) सम्प्रहारे॥ ३ पनीप-दीतु, तु, तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, | १ यो-योद्धि, युधीति, युद्धः, युधति, युधीषि, योत्सि, युद्धः, दानि, दाव, दाम।। युद्ध, युधीमि, योष्मि, युध्वः, युध्मः।।। ४ अपनीप-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व, | २ योयध-यात्, याताम्, युः । याः, यातम्, यात। याम, याव, द्म।। याम।। ५ अपनीपाद्, अपनीपद्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। | ३ योयोद्ध, योयु-धीतु, द्धात्, द्धाम्, धतु, द्धि, द्धात्, द्धम्, इपम्, इष्व, इष्म।। द्ध, धानि, धाव, धाम।। ६ पनीपदा-शकार इ० ।। म्बभूव इ० ।। मास इ०।। ४ अयो-योत्, युधीत्, युद्धाम, युधुः, युधीः, योः, योत्, ७ पनीपद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | युद्धम्, युद्ध, युधम्, युध्व, युध्म।। ८ पनीपदिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।। ५ अयोयोध्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ९ पनीपदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, इष्म।। आव:, आमः।। ६ योयोधा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। १० अपनीपदिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, ७ योयुध्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ योयोधिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः ।। आव, आम।। ९ योयोधिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ११६५ विदिच् (विद्) सत्तायाम्।। विदक् १०१७ । आवः, आमः ।। वद्रूपाणि।। १० अयोयोधिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ११६६ खिदिच् (खिद्) दैन्ये॥ आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy