SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ 230 ९५० हगे (हुग्) संवरणे ॥ १ जाह- गीति, क्ति, क्तः, गति, गीषि, क्षि, क्थः, क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ जाग्यात्, याताम् युः । या, यातम् यात याम्, याव याम ॥ ३ जाह-गीतु, तु, तातू, क्काम, गतु, ग्धि, क्तात् क्तम्, गानि, गाव, गाम ॥ ४ अजाह्न गीत्, क्, क्ताम्, गुः, गीः, क्, क्तम्, क्त, गम्, ग्व, ग्म ।। ५ अजाह्राग्, अजाह्रग्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म॥ ६ जागा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाहग्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ॥ ८ जाहगिता रौ र सि. स्थः स्थ, स्मि, स्वः ९ जाहगिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि स्मः ॥ , आवः, आमः ।। १० अजाहगिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम।। ९५१ हगे (ह्रग्) संवरणे ।। " , १ जाह-गीति क्ति क्तः, गति, गीषि, ख्पि, क्षि, क्थः क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ जाहूग्यात्, याताम् युः । या यातम् यात याम्, याव, याम ।। ३ जाह्न गीतु, क्तु, क्तात्, क्ताम्, गतु, ग्धि, क्तात्, क्तम्, क्त, गानि, गाव, गाम ॥ ४ अजाह्न गीत्, क्, क्ताम्, गुः, गीः, क्, क्तम्, क्त, गम्, ग्व, ग्म । ५ अजाह्नाग्, अजाग्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म । ६ जागा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाह्नग्या-त्, स्ताम्, सुः । स्तम्, स्त। सम्, स्व, स्म ।। ८ जाहगिता" री र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ जाह्नगिष्य्-अति, अतः अन्ति । असि अथः अथ आमि I " आवः, आमः । १० अजाह्नगिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। Jain Education International १ सास- गीति, क्ति, क्तः, गति, गीषि, ख्षि, क्षि, क्थः, क्थ, गीमि, ग्मि, ग्वः, ग्मः ॥ २ सामग्यात्, याताम् यु या यातम् यात याम्, याव याम ॥ ३ सास-गीतु तु तात् काम्, गतु ग्धि, क्तात् क्तम्, क्त, गानि, गाव, गाम ।। ४ असास् गीत् काम, गुः गीः, क, क्तम्, क्त, गम्, ग्व, ग्म ॥ ५ असासाग्, असासग्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। ६ सासगा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ सासग्या- तु स्ताम्, सुः ८ स्तम्, स्त। सम्, स्व, स्म ।। सासगिता" रौ र सि. स्थः, स्थ, स्मि, स्वः स्मः ।। ९ सासगिष्य्-अति, अतः, अन्ति । असि अथः अथ आमि आवः, आमः ॥ १० असासगिष्य् अत्, अताम्, अन् अ अतम्, अताअम् आव, आम ।। धातुरत्नाकर चतुर्थ भाग ९५२ पगे (सग्) संवरणे ॥ ९५३ सगे (सग्) संवरणे ।। ९५४ ष्ठगे (स्थग्) संवरणे ।। ९५५ स्थगे (स्थग्) संवरणे ।। १ तास्थ गीति, क्ति, क्तः, गति, गीषि, क्षि, क्थः, क्थ, गोमि, ग्मि, ग्वः, ग्मः ॥ ६ ७ ८ २ तास्थग्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ तास्थ गीतु तु तात् काम, गतु, ग्धि, तात्, क्तम्, क्त, गानि, गाव, गाम ।। ४ अतास्थ्- गीत्, क्, क्ताम्, गुः, गीः, क्, क्तम्, क्त, गम्, ग्व, ग्म ।। ५ अतास्थाग्, अतास्वग्-ईत्, इष्टाम् इषुः । ई, इष्टम्, इष्ट । इषम्, इष्व, इष्म । तास्थगा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। तास्थग्या तु स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। तास्थगिता" रौ र सि. स्थः स्थ. । स्मि, स्वः स्मः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy