SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ यड्लुबन्त प्रक्रिया (भ्वादि) 227 ९३१ म्रदिष् (मृद्) मर्दने।। १० अचास्खदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ माम-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, आव, आम।। द्मि, द्वः, द्मः।। ९३३ कदुङ् (कन्द्) वैक्लव्ये। कदु २८८ वद्रूपाणि।। २ माप्रद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ९३४ क्रदुङ् (क्रन्द) वैक्लव्ये। ऋदु २८९ वद्रूपाणि। याम।। ९३५ क्लदुङ् (क्लन्द्) वैक्लव्ये। २९० वद्रूपाणि।। ३ माम्र-दीतु, तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि, ९३६ ऋपि (क्रप) कृपायाम्।। दाव, दाम।। १ चाक्र-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, ४ अमाम्र-दीत्, त्, ताम्, दुः, दी:, :, त्, तम्, त्त, दम्, द्व, | प्मि, प्वः, प्मः॥ द्म।। २ चाक्रप्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अमाम्राद्, अमाम्रद्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। | याम।। इषम्, इष्व, इष्म। ३ चाक्र-पीतु, प्तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, ६ माम्रदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। पानि, पाव, पाम।। ७ माम्रद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। | ४ अचाक्र-प्, पीत्, प्ताम्, पुः, पी:, प, प्तम्, प्त, पम्, प्व, ८ माम्रदिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।। प्म।। ९ माप्रदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ५ अचाक्राप्, अचाक्रप्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। आवः, आमः।। इषम्, इष्व, इष्म।। १० अमाप्रदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, । ६ चाक्रपा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। आव, आम।। ७ चाक्रप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९३२ स्खदिष् (स्खद्) खदने।। ८ चाक्रपिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। १ चास्ख-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, | ९ चाक्रपिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, दि, द्वः, द्यः।। आवः, आमः।। २ चास्खद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १० अचाक्रपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याव, याम।। आव, आम।। ३ चास्ख-दीतु, तु, त्तात्, ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, । ९३७ जित्वरिप् (त्वर्) संभ्रमे।। दानि, दाव, दाम।। १ ता-त्वरीति, तूर्ति, तूर्तः, त्वरति, त्वरीषि, तूर्षि, तूर्थः, तूर्थ, ४ अचास्व-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व, त्वरीमि, तूर्मि, तूर्वः, तूर्मः।। २ तात्वर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ५ अचास्खाद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, याम।। इष्म।। ३ ता-त्वरीति, तूर्तु, तूर्तात्, तूर्ताम्, त्वरतु, तूर्हि, तूर्तात्, ६ चास्खदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।। तूर्तम्, तूर्त, त्वराणि, त्वराव, त्वराम।। ७ चास्खद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ४ अता-त्वरीत्, तूः, तूर्ताम्, त्वरुः, त्वरी:, तूः, तूर्तम्, तूर्त, ८ चास्खदिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, त्वरम्, त्वर्व, तूर्व, तूर्म।। स्मः।। ५ अतात्वार्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, चास्खदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। इष्म।। इष्व, इष्म।। आमि, आवः, आमः।। | ६ तात्वरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। द्म।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy