________________
यड्लुबन्त प्रक्रिया (भ्वादि)
227
९३१ म्रदिष् (मृद्) मर्दने।।
१० अचास्खदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १ माम-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि,
आव, आम।। द्मि, द्वः, द्मः।।
९३३ कदुङ् (कन्द्) वैक्लव्ये। कदु २८८ वद्रूपाणि।। २ माप्रद्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ९३४ क्रदुङ् (क्रन्द) वैक्लव्ये। ऋदु २८९ वद्रूपाणि। याम।।
९३५ क्लदुङ् (क्लन्द्) वैक्लव्ये। २९० वद्रूपाणि।। ३ माम्र-दीतु, तु, त्तात्, त्ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, दानि,
९३६ ऋपि (क्रप) कृपायाम्।। दाव, दाम।।
१ चाक्र-पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, ४ अमाम्र-दीत्, त्, ताम्, दुः, दी:, :, त्, तम्, त्त, दम्, द्व, |
प्मि, प्वः, प्मः॥ द्म।।
२ चाक्रप्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, ५ अमाम्राद्, अमाम्रद्-ईत्, इष्टाम्, इषुः । ईः, इष्टम्, इष्ट। |
याम।। इषम्, इष्व, इष्म।
३ चाक्र-पीतु, प्तु, प्तात्, प्ताम्, पतु, ब्धि, प्तात्, प्तम्, प्त, ६ माम्रदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।।
पानि, पाव, पाम।। ७ माम्रद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
| ४ अचाक्र-प्, पीत्, प्ताम्, पुः, पी:, प, प्तम्, प्त, पम्, प्व, ८ माम्रदिता-", रौ, र: । सि, स्थः, स्थ, । स्मि, स्वः, स्मः।।
प्म।। ९ माप्रदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि,
५ अचाक्राप्, अचाक्रप्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। आवः, आमः।।
इषम्, इष्व, इष्म।। १० अमाप्रदिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, ।
६ चाक्रपा-कार इ० ।। म्बभूव इ० ।। मास इ० ।। आव, आम।।
७ चाक्रप्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ९३२ स्खदिष् (स्खद्) खदने।।
८ चाक्रपिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। १ चास्ख-दीति, त्ति, त्तः, दति, दीषि, त्सि, त्थः, त्थ, दीमि, | ९ चाक्रपिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, दि, द्वः, द्यः।।
आवः, आमः।। २ चास्खद्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | १० अचाक्रपिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, याव, याम।।
आव, आम।। ३ चास्ख-दीतु, तु, त्तात्, ताम्, दतु, द्धि, त्तात्, त्तम्, त्त, । ९३७ जित्वरिप् (त्वर्) संभ्रमे।। दानि, दाव, दाम।।
१ ता-त्वरीति, तूर्ति, तूर्तः, त्वरति, त्वरीषि, तूर्षि, तूर्थः, तूर्थ, ४ अचास्व-दीत्, त्, त्ताम्, दुः, दी:, :, त्, त्तम्, त्त, दम्, द्व,
त्वरीमि, तूर्मि, तूर्वः, तूर्मः।।
२ तात्वर-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, ५ अचास्खाद्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व,
याम।। इष्म।।
३ ता-त्वरीति, तूर्तु, तूर्तात्, तूर्ताम्, त्वरतु, तूर्हि, तूर्तात्, ६ चास्खदा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ० ।।
तूर्तम्, तूर्त, त्वराणि, त्वराव, त्वराम।। ७ चास्खद्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।
४ अता-त्वरीत्, तूः, तूर्ताम्, त्वरुः, त्वरी:, तूः, तूर्तम्, तूर्त, ८ चास्खदिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः,
त्वरम्, त्वर्व, तूर्व, तूर्म।। स्मः।।
५ अतात्वार्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, चास्खदिष्य्-अति, अतः, अन्ति। असि, अथः, अथ।
इष्म।। इष्व, इष्म।। आमि, आवः, आमः।।
| ६ तात्वरा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
द्म।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org