SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 196 धातुरत्नाकर चतुर्थ भाग ___ ७९९ बर्हि (बर्ह) परिभाषणहिंसाच्छादनेषु॥ ८०१ वेहृङ् (वेह्) प्रयत्ने।। १ बा-बहीति, बढि, बढः, बर्हति, बौषि, भर्ति, बढः, बर्ड, | १ वेवे-हीति, ढि, ढः, हति, हीषि, क्षि, ढः, ढ, ढीमि, सि, बीमि, बर्झि, बर्हः, बझैः ।। ह्वः, ह्यः।। २ बाबर्ह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, | २ वेवेह-यात्, याताम्, युः। याः, यातम्, यात। याम, याव, याम।। याम॥ ३ बाब-हीत, ई, ढात, ढाम, हत, ढि, ढात, ढम, ढ, हाणि, | ३ वेवे-हीतु, द, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, हानि, हाव, हाम।। हाव, हाम।। ४ अबाब-ब-त्, भ, बाम्, बर्हः, बीः, भर्ट, बढम्, ४ अवेवे-हीत्, ट्, ढाम्, हुः, ही:, ट्, ढम्, ढ, हम्, ह्व, ह्य।। बढ, बहम्, बर्ड्स, बॉ।।। ५ अवेवेह-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अबाबई-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | इष्म।। इष्म।। ६ वेवेहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ बाबह-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ वेवेह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ बाबा -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वेवेहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बाबर्हिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः॥ ९ वेवेहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ बाबर्हिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आव:, आमः।। १० अवेवेहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अबाबर्हिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ८०२ जेहृङ् (जेह्) प्रयत्ने।। ८०० बल्हि (बल्ह्) परिभाषणहिंसाच्छादनेषु। । १ जेजे-हीति, ढि, ढः, हति, हीषि, क्षि, ढः, ढ, झि, ह्वः, १ बा-बल्हीति, बल्ढि, बल्ढः, बल्हति, बल्हीषि, भल्क्षि, ह्मः।। बल्ढः, बल्ढ, बल्हीमि, बल्ह्यि, बल्ड्वः, बल्ह्यः।। २ जेजेह-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, २ बाबल्ह्-यात्, याताम्, युः। याः, यातम्, यात। याम्, याम।। याव, याम।। ३ बाबल्-हीतु, दु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, ३ जेजे-हीतु, ढु, ढात्, ढाम्, हतु, ढि, ढात्, ढम्, ढ, हानि, हाव, हाम।। हानि, हाव, हाम।। ४ अबाबल्-हीत्, '", ढाम्, हुः, ही:, '', ढम्, ढ, हम्, ह्व, | ४ अजेजे-हीत्, ट्, ढाम्, हुः, ही:, ट्, ढम्, ढ, हम्, ह्व, ।। | ५ अजेजेह-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, ५ अबाबल्ह्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म॥ इष्म।। ६ जेजेहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ बाबल्हा--ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ७ जेजेह्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ बाबल्ह्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जेजेहिता-", रौ, र: । सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ बाबल्हिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ बाबल्हिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जेजेहिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अबाबल्हिष्य्-अत्, अताम्, अन्। अः, अतम, अत।अम्, । १० अजेजेहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy