SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 194 धातुरत्नाकर चतुर्थ भाग ७९१ ग्रसुङ् (ग्रस्) अदने।। ७९३ घसुङ् (घस्) करणे।। १ जाग्र-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, | १ जाधं-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, सीमि, स्मि, स्वः, स्मः।। सीमि, स्मि, स्वः, स्मः।। २ जाघ्रास्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ जाघंस्-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ जाग्र-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, | ३ जाधं-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि, स्तात्, स्तम्, स्त, सानि, साव, साम।।। स्त, सानि, साव, साम।। ४ अजाग्र-त्सीत्, न्, तंस्ताम्, तंसुः, तंसीः, तन्, स्तिम्, | ४ अजाघं-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसीः, तन्, तस्तम्, तंस्त, तंसम्, तस्व, तंस्म।। तंस्त, तंसम्, तंस्व, तंस्म।। ५ अजाघ्रास्, अजाग्रस्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। | ५ अजाघांस्, अजाघस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इषम्, इष्व, इष्म।। ६ जाग्रसा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ जाघंसा-श्वकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ जाग्रस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।।। ७ जाघस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जाघ्रसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ जाघंसिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ जाघ्रसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जाघंसिष्य्-अति, अतः, अन्ति। असि, अथ:, अथ। आमि, आवः, आमः।। आवः, आमः।। १० अजासिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजाघंसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ७९२ ग्लसूङ् (ग्लस्) अदने।। ७९४ प्लिहि (प्लिह्) गतौ।। १ जाग्ल-सीति, स्ति, स्तः, सति, सीषि, स्सि, स्थः, स्थ, १ पे-प्लिहीति, प्लेढि, प्लीढः, प्लिहति, प्लिहीषि, प्लेक्षि, सीमि, स्मि, स्वः, स्मः।। प्लीढः, प्लीढ, प्लिहीमि, प्लेसि, प्लिह्वः, प्लिह्मः।। २ जाग्लस्-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ पेप्लिह-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ जाग्ल-सीतु, स्तु, स्तात्, स्ताम्, स्तु, द्धि, धि स्तात्, स्तम्, | ३ पे-प्लिहीतु, प्लेढु, प्लीढात्, प्लीढाम्, प्लिहतु, प्लीढि, स्त, सानि, साव, साम।। प्लीढात्, प्लीढम्, प्लीढ, प्लिहानि, प्लिहाव, प्लिहाम।। ४ अजाग्ल-तंसीत्, तन्, तंस्ताम्, तंसुः, तंसी:, तन्, तंस्तम्, ४ अपे-प्लिहीत्, प्लेट्, प्लीढाम्, प्लिहुः, प्लिही:, प्लेट, तंस्त, तंसम्, तंस्व, तंस्म।। प्लीढम्, प्लीढ, प्लिहम्, प्लिह्व, प्लिह्म।। ५ अजाग्लास, अजाग्लस्-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। ५ अपेप्लेह्-ईत्, इष्टाम्, इषुः। ईः, इष्टम्, इष्ट। इषम्, इष्व, इषम्, इष्व, इष्म।। इष्म।। ६ जाग्लसा-ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ पेप्लेहा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जाग्लस्या-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ पेप्लिह्या-त्, स्ताम्, सुः, स्तम्, स्त, सम्, स्व, स्म।। ८ जाग्लसिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, ८ पेप्लेहिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। स्मः ।। ९ पेप्लेहिष्य-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जाग्लसिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आवः, आमः।। आमि, आव:, आमः। १० अपेप्लेहिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजाग्लसिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy