SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) २२ ध्वं (ध्व) कौटिल्ये ।। १ दरि-ध्वरीति ध्वर्ति, ध्वृतः, ध्वति, ध्वरीषि, ध्वर्षि, ध्वृथः, ध्वृथ, ध्वरीमि, ध्वर्मि, ध्ववः, ध्वमः ॥ २ दरिध्वृ यात्, याताम् युः । याः, यातम्, यात । याम्, याव " ग्राम ।। ३ दरिध्वरीतु ध्वर्तु ध्वृतात् ध्वृताम् ध्वतु ध्वहि वृतात्, ध्वृतम्, वृत् ध्वराणि ध्वराव, ध्वराम ।। ४ अदरिध्वरीत ध्वः, ध्वृताम् ध्वरुः, ध्वरी, ध्वः, ध्वृतम्, ध्वत, ध्वरम्, ध्वृव, ध्वम || ५ अदरिष्वार्ईतु इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। म्बभूव इ० ॥ मास इ० ॥ ६ दरिश्वरासकार इ० ॥ ७ दरिध्वर्या तु स्ताम्, सुः ८ दरिध्वरिता" रौ र ९ दरिध्वरिष्य्-अति, अत: अन्ति । असि, अथः अथ । आमि स्तम्, स्त। सम्, स्व, स्म ॥ सि स्थः, स्मि, स्वः स्मः ।। 3 " आवः, आमः ।। १० अदरिध्वरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। ।। पसे दरि स्थाने, दरी, इति दर् इति च ज्ञेयम् ॥ २३ द्वं (ह) कौटिल्ये ॥ १ जरि - हरीति, ह्वर्ति, हृतः, हव्रति, ह्वरीषि, हृर्षि, हृथ:, हृथ, रीमि, हर्मि, हृव:, हृमः ॥ २ जरि- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम।। ३ जरि हरीतु, हर्तु हृतात्, इताम्, व्रतु, इहि, हृतात्, हृतम्, इत्, हराणि हराव, हराम ।। ४ अजरि-हरीत्, ह्वः, हृताम्, ह्वरुः, ह्वरी:, ह्वः, हृतम्, हृत्, हरम हव, हम ॥ ५ अजरिद्वार-ईत्, इष्टाम, इषुः । ई, इष्टम् इष्ट। इषम्, इष्व, इष्म || ६ जरिह्वरा कार इ० ।। म्बभूव इ० ।। मास इ० ॥ , ७ जरिद्वर्या तु स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ।। ८ जरिहरिता" रौ र सि स्थः, स्थ, स्मिः स्वः, , स्मः ।। - ९ जरिहरिष्य्-अति, अतः, अन्ति । असि, अथः अथ । आमि आवः, आमः ।। १० अजरिहरिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत । अम, आव, आम ।। ॥ पक्षे- जरि स्थाने, जरी इति, जर् इति च ज्ञेयम् ॥ Jain Education International 7 २४ सृ (सृ) गतौ।। १ सरि- सरीति, सर्ति, सृतः, स्रति, सरीषि, सर्षि, सृथ:, सृथ, सरीमि, सर्मि, सृवः, सृमः ॥ २ सरिसृ- यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ॥ ३ सरि- सरीतु, सतु, सृतात् सृताम् म्रुतु सहि, सृतात्, सृतम्, सृत्, सराणि सराव, सराम ।। ४ असार - सरीत्, सः, सृताम्, सरुः, सरी, सः, सृतम्, सृत्, सरम्, सृव, सृम ।। ५ असरिसार्-ईत्, इष्टाम् इषुः ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ सरिसरा - ञ्चकार इ० ।। म्बभूव ३० ।। मास इ० ।। ७ सरिखिया तु स्ताम् सुः स्तम्, स्त। सम्, स्व, स्मा । ८ सरिसरिता" रौ, र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ सरिसरिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ १० असरिसरिष्य्-अत्, अताम्, अन् । अ:, अतम्, अत । अम, आव, आम । अम्, आव, आम ॥ पक्षे सरि-स्थाने, सरि-इति, सर्-इति च ज्ञेयम् । २५ ऋ (ऋ) प्रापणे ॥ १ अरि-यरीति, यर्ति, यृतः, प्रति, यरीषि, यर्षि, पृथ:, यूथ, यरीमि, यर्मि, यृव:, यृमः ।। २ अरियृ यात्, याताम् यु याः, यातम् यात । याम्, याव याम ॥ ३ अरियरीतु यतुं वृतात्, वृताम् प्रतु, गृहि वृतात्, यृतम्, वृत् यराणि यराव यराम ।। ४ आरि-यरीत्, यः यृताम्, यरुः, यरी:, यः, यृतम्, यत्, " यरम्, यूब, यम । ५ आरियार्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ अरियरा-शकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ अरिस्त्रिया त् स्ताम्, सुः स्तम्, स्त। स्मृ, स्व, स्मा ८ अरियरिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ अरियरिष्य्-अति, अतः, अन्ति । असि, अथ, अथ आमि आवः, आमः ॥ १० आरियरिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। इ वर्णस्य इयादेशेन 'रि' इति 'री' चागमे सामान्येव रूपाणि । For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy