SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ 173 ब्म।। यङ्लुबन्त प्रक्रिया (भ्वादि) ७०९ कबृङ् (कब्) वर्णे। ७११ क्षीबृङ् (क्षीब्) मदे॥ १ चाक- बीति, प्ति, सः, बति, बीषि, प्सि, प्थः, प्थ, बीमि, | | १ चेक्षी- बीति, प्ति, सः, बति, बीषि, प्सि, प्थः, प्थ, बीमि, ब्मि, ब्वः, ब्मः।। ब्मि, ब्वः, ब्मः।। २ चाकब्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ चेक्षीब्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ याम॥ ३ चाक- बीतु, तु, तात्, ताम्, बतु, ब्धि, सात्, प्तम्, त, | ३ चेक्षी- बीतु, सु, सात्, साम्, बतु, ब्धि, तात्, तम्, प्त, बानि, बाव, बाम।। - बानि, बाव, बाम।। ४ अचाक- बीत्, प्, ताम्, पुः, बीः, प, सम्, प्त, बम्, ब्व, | ४ अचेक्षी- बीत्, प्, साम्, पुः, बीः, प्, तम्, त, बम्, ब्व, ब्म।। ५ अचाकाब्/अचाकब्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, | ५ अचेक्षीब्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इषम्,, इष्व, इष्म॥ इष्म॥ ६ चाकबा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ६ चेक्षीबा-च्चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ चाकब्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ७ चेक्षीब्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म। ८ चाकबिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ |८ चेक्षीबिता-", रौ, रः, सि, स्थ:, स्थ, स्मि, स्वः, स्मः॥ ९ चाकविष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, | ९ चेक्षीविष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः॥ आव:, आमः॥ १० अचाकविष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० अचेक्षीबिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम।। आव, आम॥ ७१० क्लीबृङ् (क्लीब्) आधाष्टर्ये ७१२ शीभृङ् (शीभ) कत्यने। १ चेक्ली- बीति, प्ति, प्तः, बति, बीषि, प्सि, प्थः, प्थ, बीमि, | १ शेशी- भीति, ब्धि, ब्धः, भति, भीषि, प्सि, ब्धः, ब्ध, ब्मि, ब्वः, ब्मः।। भीमि, भिम, भ्वः, भ्मः।।। २ चेलीब्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ शेशीभ- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव यामा याम॥ ३ चेक्की- बीतु, तु, तात्, साम्, बतु, ब्धि, तात्, तम्, प्त, | ३ शेशी- भीतु, ब्धु, ब्धात्, ब्धाम्, भतु, ब्धि, ब्धात्, ब्धम्, बानि, बाव, बाम।। ब्ध, भानि, भाव, भाम।। ४ अचेकी- बीत्, प्, ताम्, पुः, बीः, प्, प्तम्, प्त, बम्, ब्व, | ४ अशेशी- भीत्, प, ब्धाम्, भुः, भीः, प, ब्धम्, ब्ध, भम्, भ्व, भ्म।। ५ अचेलीब्- ईत्, इष्टाम्, इषुः, ईः, इष्टम्, इष्ट, इषम्,, इष्व, [५ अशेशीभ- ईत, इष्टाम, इषः, ई:, इष्टम, इष्ट. इषम., इष्व, इष्म॥ इष्म|| ६ चेकीबा- चकार इ०। म्बभूव इ०॥ मास इ०॥ ६ शेशीभा- चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ चेलीब्या- तू, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ७ शेशीभ्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ८ चेकीबिता-", रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ । ८ शेशीभिता-", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ९ चेलीबिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, ९ शेशीभिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आव:, आमः॥ आव:, आमः॥ १० अचेलीबिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० अशेशीभिष्य्- अत्, अताम, अन्, अः, अतम्, अत, अम्, आव, आम।। आव, आम॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy