SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 171 ६९९ गेपृङ् (गेप्) चलने॥ ७०१ ग्लेपृङ् (ग्लेप्) दैन्ये च।। १ जेगे- पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, | १ जेग्ले- पीति, प्ति, सः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, मि. प्वः, प्मः।। प्मि, प्वः, प्मः।। २ जेगेप्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ जेग्लेप्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव याम॥ याम।। ३ जेगे- पीतु, तु, प्तात्, ताम्, पतु, ब्धि, सात्, तम्, प्त, पानि, | ३ जेग्ले- पीतु, तु, प्तात्, साम्, पतु, ब्धि, तात्, प्तम्, त, पाव, पाम।। पानि, पाव, पाम।। ४ अजेगे- पीत्, प, ताम्, पुः, पी:, प, प्तम्, प्स, पम्, प्व, | ४ अजेग्ले- पीत्, प्, ताम्, पुः, पीः, प्, तम्, स, पम्, प्व, प्म। ५ अजेगेप्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, | ५ अजेग्लेप्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म।। इष्म। ६ जेगेपा- चकार इ०।। म्बभूव इ०॥ मास इ०।। ६ जेग्लेपा- चकार इ०॥ म्बभूव इ०॥ मास इ० ।। ७ जेगेप्या-त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ७ जेग्लेप्या- त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म। ८ जेगेपिता-'', रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ ८ जेग्लेपिता- '', रौ, रः, सि, स्थः, स्थ, स्मि, स्वः, स्मः॥ ९ जेगेपिष्य्- अति, अत:, अन्ति, असि, अथः, अथ, आमि, | ९ जेग्लेपिष्य- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आव:, आमः॥ आव:, आमः॥ १० अजेगेपिष्य- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० अजेग्लेपिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आम।। आव, आम॥ ७०० कपुङ् (कन्य) चलने।। ७०२ मेपृङ् (मुप) गतौ॥ १ चाकम्- पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, | १ मेमे- पीति, प्ति, प्तः, पति, पीषि, प्सि, प्थः, प्थ, पीमि, प्मि, प्वः, प्मः।। प्मि, प्वः, प्मः।। २ चाकम्प- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव | २ मेमेप्- यात्, याताम्, युः, याः, यातम्, यात, याम्, याव यामा ३ चाकम्- पीतु, सु, प्तात्, साम्, पतु, ब्धि, सात्, प्तम्, प्त, | ३ मेमे- पीतु, सु, प्तात्, साम्, पतु, ब्धि, सात्, तम्, प्त, पानि, पानि, पाव, पाम।। पाव, पाम।। ४ अचाक- म्पीत्, न्, म्साम्, म्पुः, म्पी:, न्, म्सम्, म्स, म्पम्, | ४ अमेमे- पीत्, प्, ताम्, पुः, पीः, प्, तम्, प्त, पम्, प्व, म्व, म्पम।। प्मा ५ अचाकम्प्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, | ५ अमेमेप्- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्,, इष्व, इष्म।। इष्म॥ ६ चाकम्पा-चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ६ मेमेपा-चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ७ चाकम्प्या - त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म॥ ७ मेमेप्या- त्, स्ताम्, सुः, :, स्तम्, स्त सम्, स्व, स्म।। ८ चाकम्पिता- '', रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः।। | ८ मेमेपिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्वः, स्मः।। ९ चाकम्पिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, ९ मेमेपिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आमि, आव:, आमः॥ आवः, आमः॥ १० अचाकम्पिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, | १० अमेमेपिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, अम्, आव, आमा आव, आम! याम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy