SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ यदनुवन्त प्रक्रिया (भ्वादि) १४ खुं (खु) गतौ ।। १ सो सवीति, स्रोति, सुतः स्रुवति स्रवीषि स्रोषि, स्रुधः, सुथ, स्रवीमि त्रोमि, स्रुवः स्रुमः ॥ " २ सोनु - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव, याम ॥ ३ सो खवीतु खोतु स्रुतात् स्रुताम् स्रुवतु खुहि सुतात् स्रुतम् स्रुत्, स्रवानि, स्रवाव, स्रवाम ।। ४ असो-स्रवीत् खोत् स्रुताम् स्रुवुः खवी, खो, स्रुतम्, सुत्, स्ववम्, सुव, लुम ॥ ५ असोस्रुव-त्, ताम्, न्, :, तम्, त, म्, असोखुवा-व, म।। ६ सोखवा-शकार ३० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ सोख्यात स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्मा ८ सोखविता रौ र सि स्थः, स्थ स्मि, स्वः स्मः ॥ ९ सोस्रविष्य्-अति, अत:, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० असोस्रविष्य- अत्, अताम्, अन् अ अतम्, अत अम आव, आम।। १५ धुं (ध्रु) स्थैर्ये च ।। १ दो भ्रवीति श्रोति श्रुतः, ध्रुवति श्रवीषि धोषि ध्रुथः, थ, प्रवीमि श्रोमि, ध्रुवः, ध्रुमः ॥ २ दोनुयात्, याताम् युः । या यातम् यात याम्, याव , याम।। ३ दो ध्रुवीतु श्रोतु श्रुतात् श्रुताम् श्रुवतु, धुहि, श्रुतात्, श्रुतम् ध्रुत् प्रवानि, प्रबाव, प्रवाम ।। ४ अदो- प्रवीत् श्रोतु, श्रुताम्, ध्रुवुः, ध्रुवी, श्री, धुतम्, श्रुत, श्रवम्, ध्रुव, धुम ॥ ५ अदोध्राव- ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ दोवा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ दोधूया तु स्ताम, सुः स्तम्, स्त। सम्, स्व, स्मा । ८ दोघ्रविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः स्मः ॥ ९ दोविष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि आवः, आमः ॥ " १० अदोनविष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम आव, आम।। Jain Education International १६ सुं (सु) प्रसवैश्वर्ययोः ।। १ सो सवीति, सोति सुतः, सुवति, सवीधि, सोषि, सुथः, सुथ, सवीमि, सोमि, सुवः, सुमः ॥ २ सोसु यात्, याताम् यु याः, यातम् यात याम्, याव 1 १३ याम ।। सो-सवीतु, सोतु, सुतात्, सुताम्, सुवतु, सुहि, सुतात्, सुतम्, सुत्, सवानि, सबाब, सवाम ।। ४ असो- सवीत् सोत्, सुताम्, सबुः सवी, सो, सुतम्, सुत्, सवम्, सुव, सुम ॥ ५ असोसाव- ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ७ ६ सोसवासकार इ० ॥ म्बभूव ३० ॥ मास इ० ॥ सोसूयात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्मा।। सोसविता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ सोसविष्य्-अति, अतः, अन्ति । असि अथः अथ आमि आवः, आमः ।। ८ १० असोसविष्य्-अत्, अताम्, अन् अः, अतम्, अत । आम आव, आम।। 5 १७ स्मृ (स्मृ) चिन्तायाम् ।। १ सरि- स्मरीति, स्मर्ति, स्मृतः, स्मृति, स्मरीषि, स्मर्षि, स्मृथ:, स्मृथ, स्मरीमि, स्मर्मि, स्मृवः, स्मृमः ।। २ सरिस्मृ- यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम।। ३ सरि-स्मरीतु स्मर्तु स्मृतात् स्मृताम् स्मृतु, स्मृहि स्मृतात् स्मृतम्, स्मृत्, स्मराणि, स्मराव, स्मराम ।। ४ असरि - स्मरीत्, स्मः स्मृताम्, स्मरुः स्मरीः स्मः, स्मृतम्, स्मृत, स्मरम् स्मृव, स्मृम ॥ ५ असरिस्मार्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ सरिस्मरा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ सरिस्मर्या तु स्ताम्, सुः ८ सरिस्मरिता" रौ र , For Private & Personal Use Only स्तम्, स्त। सम्, स्व, स्मा " सि. स्थः, स्थ स्मि, स्वः, स्मः ॥ ९ सरिस्मरिष्य् अति, अतः अन्ति । असि, अथः अथ आमि, आव, आम ॥ १० असरिस्मरिष्य्-अत्, अताम्, अन्, अ:, अतम् अत, अम, आव, आम ।। ॥ पक्षे - सरिस्थाने, सरी, इति, सर्-इति च ज्ञेयम् ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy