SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ यइलुबन्त प्रक्रिया (भ्वादि) ६५७ युतृङ् (युत्) भासने ॥ १ यो योत्ति, युतीति युत्तः, युतति, युतीषि, योत्सि, युत्थः, युत्थ, युतीमि, योत्मि, युत्वः, युत्मः ॥ २ योयुत् यात्, याताम् यु, या, यातम् यात, याम्, याव याम ॥ ३ योयो, यो तीतु तात्, ताम्, ततु द्धि, तात्, तमू, त तानि ताव, ताम ॥ ४ अयो- योत्, युतीत्, युत्ताम्, युतुः, युतीः, योत्, युत्तम्, युत्त, युतम्, यत्व, युत्मा ५ अयोयत् ईत्, इष्टाम्, इ, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म ॥ ६ योयोता - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ योयुत्यात स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ योयोतिता " रौ र, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ योयोतिष्य् अति, अतः, अन्ति, असि, अथः, अथ, आमि आवः, आमः ॥ १० अयोयोतिष्य् अत्, अताम्, अनू, अ, अतम्, अत, अम्, आव, आम ॥ ६५८ जुङ् (जुत्) भासने । जुत् २६२ वद्रूपाणि । ६५९ विवृङ् (विथ्) याचने ॥ १ वे वेत्ति, विथीति, वित्तः, विथति, विथीषि, वेत्सि, वित्थः, वित्थ, विथीमि, वेथ्मि, विश्वः, विथ्मः ॥ २ वेविध यात याताम् यु, या, यातम् यात, याम्, याव याम ॥ ३ वेवेतु वेवि श्रीतु तात्, ताम्, धतु द्धि, त्तात् तम् त, थानि, धाव, थाम।। ४ अवे वेत्, विधीत्, वित्ताम्, विधु, विधी वेत्, वित्तम्, वित्त, विधम्, विश्व, विथ्म ॥ ५ अवेवे ईत्, इष्टाम् इषु, ई, इष्टम्, इष्ट, इषम् इष्व, ܕ इष्म॥ ६ वेवेथा इकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ वेविथ्या - त्, स्ताम्, सु:, : स्तम्, स्त सम्, स्व, स्म ॥ ८ वेवेथिता " रौ र, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ वेवेथिष्य् अति, अतः, अन्ति, असि, अथ, अथ, आमि आवः, आमः ॥ १० अवेवेविष्य् अत्, अताम्, अन् अ, अतम्, अत, अम्, आव, आम॥ Jain Education International 161 ६६० वेवृङ् (वेथ) याचने ।। १ वेवे- थीति, त्ति, तः, थति, थीषि, त्सि, त्थः, त्थ, थीमि, fRCH, :, 2007:11 थ्मि, थ्व:, ॥ २ वेवे यातू, याताम् युः, या, यातम् यात, याम्, याव याम ॥ ३ वेवें धीतु तु ताम्, थु थी, तू त्तम्, त्त, धम्, थ्व, थ्म ॥ ४ अवेवे- थीत्, त्, ताम्, थुः थी, त्, तम्, त्त, थम्, थ्व, थ्म ॥ ५ अवेवेय् इत इष्टाम् इषु, ई, इष्टम, इष्ट, इषम्, इष्व इष्म ॥ ६ वेवेथा धकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ वेवेथ्या - त् स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म । ८ , वेवेथिता- " रौ र, सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ वेवेथिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, आमि, आवः, आमः ॥ १० अवेवेथिष्य् अत्, अताम्, अन् अः, अतम्, अत, अम्, आव, आम ॥ ६ ६ १ नायडू (नाथ) उपतापैश्चर्याशीः षु च।। १ नाना थीति, त्ति, तः, थति, थीषि, त्सि, स्थः, त्थ, थीमि, थ्मि, थ्व:, थ्मः ॥ २ नानाय्- यात्, याताम् युः, या, यातम् यात, याम्, याव याम॥ ३ नाना- धीतु तु ताम्, थु थी, तु, तम् त, थम्, थ्व, थ्म ॥ ४ अनाना थीत् तु ताम्, थु थी, तु, तम्, त थम्, ध्व थ्म ॥ ५. अनानाय् ईत्, इष्टाम्, इ, ई, इष्टम्, इष्ट, इषम्, इष्व, इष्म || ६ नानाथा - चकार इ० ॥ म्बभूव इ० ॥ मास इ० ॥ ७ नानाथ्या- तू, स्ताम्, सुः स्तम्, स्त सम्, स्व, स्म ॥ ८ नानाथिता " रौ र सि स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ नानाथिष्य- अति, अतः, अन्ति, असि अथ, अथ, आमि आवः, आमः ॥ १० अनानाविष्य् अत्, अताम्, अन्, अ:, अतम्, अत, अम्, आव, आम ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy