SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ यङ्लुबन्त प्रक्रिया (भ्वादि) 159 ६४९ हिडुङ् (हिन्ड्) गतौ च।। ६५१ घुणुङ् (घुन्ण्) ग्रहणे।। १ जेहिण-डीति, टि, टः, डति, डीषि, लि, ट्ठः, टु, डीमि, | १ जोधुण्-ईति, टि, टः, अति, ईषि, षि, ठः, ठ, ईमि, मि, ड्मि, ड्वः, ड्मः ।। - वः, मः।। २ जेहिण्ड्-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ जोधुण्ण-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम।। याव, याम।। ३ जेहिण-डीतु, टु, टात्, टाम्, डतु, ड्डि, टात्, टम्, ट, डानि, ३ जोघुण्-ईतु, टु, टात्, टाम्, अतु, हि, टात्, टम्, ट, आनि, आव, आम।। डाव, डाम।। ४ अजोघु-ण्णीत्, न्, एण्टाम्, ण्णुः, पणीः, न्, एण्टम्, एण्ट, ४ अजेहि-ण्डीत्, न्, ण्टाम्, ण्डुः, ण्डी:, न्, ण्टम्, ण्ट, __ण्णम्, ण्ण्व, ण्म।। ण्डम्, ण्ड्व, ण्ड्म।। ५ अजोधुण्ण-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अजेहिण्ड्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ जोघुण्णा -ञ्चकार इ० ।। म्बभूव इ०।। मास इ०।। ६ जेहिण्डा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जोघुण्ण्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जेहिण्ड्या -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ जोघुण्णिता-", रौ, रः। सि, स्थ:, स्थ,। स्मि, स्व:, ८ जेहिण्डिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। स्मः ।। ९ जोघुण्णिष्य-अति, अतः, अन्ति। असि, अथः, अथ। ९ जेहिण्डिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आमि, आव:, आमः।। आव:, आमः ।। १० अजोघुण्णिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अजेहिण्डिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ६५२ घृणुङ् (घृन्ण्) ग्रहणे॥ ६५० घिणुङ् (घिन्ग्) ग्रहणे।। १ जरीघृण- णीति, ण्टि, ण्टः, णति, णीषि, षि, ण्ठः, ण्ठ, १ जेघिण-ईति, टि, टः, अति, ईषि, षि, ठः, ट्र, ईमि, मि, | टि, टा, आत, इशष, ष, ठः, 8, शम, मि, णोमि, मि, ण्वः, ण्मः॥ वः, मः।। २ जरीघृण्ण- यात्, याताम्, युः, याः, यातम्, यात, याम्, २ जेधिण्ण-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याम॥ याव, याम।। ३ जरीघृण- णीतु, ण्टु, ण्टात्, ण्टाम्, णतु, ण्हि, टात्, ण्टम्, ३ जेघिण-ईतु, टु, टात्, टाम्, अतु, हि, टात्, टम्, ट, आनि, ण्ट, णानि, णाव, णाम॥ आव, आम।। ४ अजरीघृ- प्रणीत्, न्, एण्टाम्, ण्णुः, पणीः, न्ण्ण्ट म्, एण्ट, ४ अघि-प्रणीत्, न्, एण्टाम्, ण्णुः, ण्णी:, न, एण्टम्, एण्ट, ण्णम्, एण्व, एम प्रणम्, एण्व, एम।। ५ अजरीघृण- ईत्, इष्टाम्, इषुः, ई:, इष्टम्, इष्ट, इषम्, इष्व, ५ अजेघिण्ण-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म॥ इष्म।। ६ जरीघृण्णा चकार इ०॥ म्बभूव इ०॥ मास इ०॥ ६ जेघिण्णा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ७ जरीघृण्ण्या - त्, स्ताम्, सुः, :, स्तम्, स्त, सम्, स्व, ७ जेघिण्ण्या स्म। -त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म। ८ जेघिण्णिता-", रौ, रः। सि, स्थः, स्थ,। स्मि, स्वः, | ८ जरीघृण्णिता- ", रौ, र:, सि, स्थः, स्थ, स्मि, स्व:, स्मः॥ स्मः ।। ९ जरीघृण्णिष्य्- अति, अतः, अन्ति, असि, अथः, अथ, ९ जेघिण्णिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। | आमि, आवः, आमः॥ आमि, आवः, आमः।। १० अजरीघृण्णिष्य्- अत्, अताम्, अन्, अः, अतम्, अत, १० अजेघिण्णिष्य-अत्, अताम्, अन्। अः, अतम्, अताअम्, अम्, आव, आम।। आव, आम।। पक्षे जरी-स्थाने जर् इति जरि इति च ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy