SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ टम।। 152 धातुरत्नाकर चतुर्थ भाग ६१७ स्फुटि (स्फुट) विकसने। स्फुट्ट १९४ वद्रूपाणि।।। ६२० लोष्टि (लोष्ट) संघाते।। ६१८ चेष्टि (चेष्ट) चेष्टायाम्।। १ लोलो-ष्टीति, ष्टि, ष्टः, ष्टति, ष्टीषि, षि, ष्ठः, ष्ठ, ष्टीमि, १ चेचे-ष्टीति, ष्टि, ष्टि, (अन्यत्राप्येवं) ष्टः, ष्टति, ष्टीषि, लि, ___ टिम, ष्वः ष्टमः।। ठः, ष्ठ, ष्टीमि, टिम, ष्टः ष्टमः।। २ लोलोष्ट-यात्, याताम्, युः। याः, यातम्, यात। याम्, २ चेचेष्ट-यात्, याताम्, युः । याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ लोलो-ष्टोतु, ष्टु, ष्टात्, ष्ठाम्, ष्टतु, ड्डि, ष्टात्, ष्टम्, ष्ट, ष्टानि, ३ चेचे-ष्टीतु, ष्टु, ष्टात्, ठाम्, ष्टतु, ड्डि, ष्टात्, ष्टम्, ष्ट, ष्टानि, | ष्टाव, ष्टाम।। ष्टाव, ष्टाम।। . ४ अलोलो-ष्टीत्, ट्, ष्टाम्, ष्टुः, ष्टी:, ट्, ष्टम्, ष्ट, ष्टम्, ष्व, ४ अचेचे-ष्टीत्, ट्, ष्टाम्, ष्टुः, ष्टीः, ट्, ष्टम्, ष्ट, ष्टम्, ष्व, टम।। ५ अचेचेष्ट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, | ५ अलोलोष्ट-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ चेचेष्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ६ लोलोष्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ चेचेष्टया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ लोलोष्टया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ चेचेष्टिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ लोलोष्टिता-", रौ, र:। सि, स्थः, स्थ, । स्मि, स्वः, स्मः ।। ९ चेचेष्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ लोलोष्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आवः, आमः।। आव:, आमः।। १० अचेचेष्टिष्य्-अत्, अताम्, अन्। अ:, अतम्, अत।अम्, १० अलोलोष्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। ६१९ गोष्टि (गोष्ट) संघाते॥ ६२१ वेष्टि (वेष्ट) वेष्टने। १ जोगो-ष्टीति, ष्टि, ष्टः, ष्टति, ष्टीषि, दृषि, ष्ठः, ष्ठ, ष्टीमि, ष्टिम, | १ वेवे-ष्टीति, ष्टि, ष्टः, ष्टति, ष्टीषि, क्षि, ष्ठः, ष्ठ, ष्टीमि, ष्टिम, ष्ट्वः ष्टमः ।। | ष्ट्वः ष्टमः।। २ जोगोष्ट-यात्, याताम्, युः। याः, यातम्, यात। याम्, | २ वेवेष्ट-यात्, याताम्, युः। याः, यातम्, यात। याम्, याव, याव, याम।। याम।। ३ जोगो-ष्टीतु, ष्टु, ष्टात्, ष्ठाम्, ष्टतु, ड्डि, ष्टात्, ष्टम्, ष्ट, ष्टानि, | ३ वेवे-ष्टीतु, ष्टु, ष्टात्, ष्ठाम्, ष्टतु, डि, ष्टात्, ष्टम्, ष्ट, ष्टानि, ष्टाव, ष्टाम।। _ष्टाव, ष्टाम।। ४ अजोगो-ष्टीत्, ट्, ष्टाम्, ष्टः, ष्टी:, ट्, ष्टम्, ष्ट, ष्टम्, ष्ट, | ४ अवेवे-ष्टीत्, ट्, ष्टाम्, ष्टः, ष्टी:, ट्, ष्टम्, ष्ट, ष्टम, ध, ष्टम।। ष्टम।। ५ अवेवेष्ट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, ५ अजोगोष्ट-ईत्, इष्टाम्, इषुः। ई:, इष्टम्, इष्ट। इषम्, इष्व, इष्म।। इष्म।। ६ वेवेष्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ०।। ६ जोगोष्टा-ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वेवेष्टया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ७ जोगोष्टया-त्, स्ताम्, सुः। :, स्तम्, स्त। सम्, स्व, स्म।। ८ वेवेष्टिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ८ जोगोष्टिता-", रौ, र:। सि, स्थः, स्थ,। स्मि, स्वः, स्मः।। ९ वेवेष्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, ९ जोगोष्टिष्य्-अति, अतः, अन्ति। असि, अथः, अथ। आमि, आव:, आमः।। आवः, आमः ।। १० अजोगोष्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, १० अवेवेष्टिष्य्-अत्, अताम्, अन्। अः, अतम्, अत।अम्, आव, आम।। आव, आम।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy