SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ यद्यन्त प्रक्रिया (भ्वादि) ६ म्नां (म्ना) अभ्यासे । १ मा नेति/नाति, नीतः म्नति। म्नेषि, म्नासि म्नीथः, म्नीथ । म्नामि, म्नीवः, म्नीमः ॥ २ माम्नी यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ मानेतु/म्नातु, मनीतात्, म्नीताम् म्नतु । म्नीहि / नीतात्, म्नीतम्, म्नीत् । म्नानि स्नाव, म्नाम ।। ४ अमा-म्नेत्, म्नात्, म्नीताम् म्नुः, म्नेः म्नाः, म्नीतम्, म्नीत्, म्नाम्, म्नीव, म्नीम ॥ ५ अमाम्नास्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ माम्नाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ माग्नेया (भाम्नाया ) - त्, स्ताम्, सु: ।: स्तम्, स्त। सम्, स्व, स्मा । ८ मानिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ माग्निष्य्-अति, अतः, अन्ति । असि, अथः, अथ। आमि, आवः, आमः ।। १० अमाग्निष्य्-अत्, अताम्, अन् अ:, अतम्, अत। अम, आव, आम ।। ७ दांम् (दा) दाने।। १ दा - देति, दाति, तः, दति । देषि, दासि, त्थः, त्थ। देमि, दामि, द्वः, दुमः ॥ २ दाद्- यात्, याताम् युः । या:, यातम्, यात । याम्, याव, याम ।। ३ दादेतु-दादातु / दात्तात्, दात्ताम्, दादतु । देहि/दात्तात्, दात्तम्, दात्त ! दादा-नि, व, म।। ४ अदा-देत्/दात्, ताम्, दुः । दे/दाः, त्तम् त। दाम्, द्व, दम ।। ५ अदा-दात्, दाताम्, दुः । दाः, दातम्, दात दाम्, दाव, दाम ।। ६ दादा - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ दादेया-त्, स्ताम्, सुः । : स्तम्, स्त। सम्, स्व, स्मा । ८ दादिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ दादिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ॥ १० अदादिष्य्-अत् अताम्, अन् अ अतम्, अत अम, , आव, आम।। Jain Education International 3 ८ जिं (जि) अभिभवे ।। १ जे - जयीति / जेति, जित:, ज्यति । जयीषि/जेषि, जिथ:, जयीमि / जेमि, जिव, जिमः ।। २ जेजि-यात्, याताम् युः । याः, यातम्, यात । याम्, याव जिथ | याम ॥ ३ जे - जयीतु / जेतु/जितात् जिताम्, ज्यतु । जिहि / जितात्, जितम्, जित् । जयानि, जयाव, जयाम ।। ४ अजे- जयीय, जेत्, जिताम्, जय, जयी, जे, जितम्, जित्, जयम्, जिव, जिम ।। ५ अजेजाय्-ईत्, इष्टाम् इषुः । ई, इष्टम् इष्ट । इषम्, इष्व, इष्म ।। ६ जेजयाञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ।। ७ जेजीया-त्, स्ताम्, सुः । :, स्तम्, स्त। सम्, स्व, स्मा ८ जेजयिता रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९. जेजयिष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि, आवः, आमः ।। १० अजेजविष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम, आव, आम ।। ९ जिं (जि) अभिभवे। १ जे- ज्रयीति, ज्रेति, जितः, जियति, ज्रयीषि, जेषि, जिथः, जिथ, ज्योमि, जेमि, जिव, जिमः ।। २ जेज्रि - यात्, याताम्, युः । याः, यातम्, यात । याम्, याव याम ।। ३ जे- ज्रयीतु, जेतु/जितात्, ज्रिताम्, जियतु । जिहि, ज्रितात्, जितम्, जित्। जियाणि, जयाव, जयाम ।। ४ अजे जयीत, जेत् जिताम्, जय, जयी, जे, जितम्, जित्, जयम्, जिव, जिम ।। ५ अजेाय्-ईत्, इष्टाम् इषुः ई, इष्टम्, इष्ट । इषम्, इष्व इष्म ।। ६ जेज्रयाञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ जेजीयात् स्ताम् सुः स्तम्, स्त। सम्, स्व, स्मा।। ८ जेजयिता रौ रः । सि, स्थः, स्थ, ९ जेजयिष्य्-अति, अतः, अन्ति । असि स्मि, स्वः, स्मः ।। अथः, अथ आमि For Private & Personal Use Only आवः, आमः ।। १० अजेजविष्य्-अत् अताम्, अन् अ, अतम्, अत अम, आव, आम ।। www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy