SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ लुबन्त प्रक्रिया (भ्वादि) ५६४ मकुङ् (मन्क्) मण्डने || १ मामद कीति क्ति क्तः, कति, कीषि क्षि, क्थः क्थ, कीमि, क्मि, क्वः, क्मः ॥ २ माम-यात याताम् यु याः, यातम् यात याम्, याव, याम ॥ ३ मामकीतु क्त क्तात् क्ताम, कतु ग्धि, क्तात् क्तम्, क्त, कानि, काव, काम ॥ ४ अमाम ङ्कीत्, न्, डा, ङ्काम्, ङ्कुः ङ्कव, ङ्कम ।। ५ अमामङ्क-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। " डी, नङ, ड्रम, ङ्की:, ङ्कम्, ६ मामङ्काञ्चकार इ० ॥ म्बभूव इ० ।। मास इ० ॥ ७ मामङ्कया-त्, स्ताम्, सुः ।, स्तम्, स्त। सम्, स्व, स्म ।। ८ मामङ्किता" रौ र सि, स्थः, स्थ, स्मि, स्वः स्मः ॥ ९ मामङ्किष्य्-अति, अतः, अन्ति । असि, अथः, अथ । आमि " आवः, आमः ॥ १० अमामङ्किष्य्-अत्, अताम्, अन् अ, अतम्, अत| अम् आव, आम ।। ५६५ शीकङ् (शीक) सेचने ।। १ शेशी कीति क्ति क्तः कति, कीषि, क्षि, क्थ, क्थ, कीमि, क्मि, क्वः क्मः ॥ २ शेशी यात्, याताम् यु या यातम् यात याम्, याव, याम ।। ३ शेशी कीतु तु क्तात् क्ताम्, कतु, ग्धि, तात्, क्तम्, क्त, कानि काव, काम।। ४ अशेशी-कीत्, क्, क्ताम्, कुः, की, क्, क्तम्, क्त, कम्, क्व, क्म ॥ ५ अशेशीक्-ईत्, इष्टाम्, इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, Jain Education International इष्म ।। ६ शेशीका लकार ३० ॥ म्बभूव ३० ॥ मास इ० ॥ ७ शेशीक्या-तु, स्ताम्, सुः स्तम्, स्त। सम्, स्व, स्म ।। ८ शेशीकिता" रौ र सि स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ शेशीकिप्य् अति, अतः, अन्ति असि, अथः अथ आमि आवः, आमः । १० अशेशीकिष्य- अत्, अताम्, अन् अ:, अतम्, अत अम्, आव, आम ।। ५६६ लोकङ् (लोक) दर्शने।। 2 १ लोलो-कीति क्ति क्तः, कति, कीपि, क्षि, क्थः क्थ, कीमि, क्मि, क्वः, क्मः ।। २ लोलोक् यात्, याताम् युः । याः, यातम्, यात । याम्, याव, याम ।। ३ लोलो-कीतु क्तु क्तात् क्ाम, कतु, ग्धि, क्तात् क्तम्, क्त, कानि, काव, काम। ४ अलोलो-कीतू, कू, क्तान्, कु:, की, क्, क्तम्, क्त, कम्, ५ 139 क्व, क्म ॥ अलोलोक्-ईत्, इष्टाम् इषुः । ई:, इष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ लोलोका ठकार इ० ॥ म्बभूव इ० ॥ मास ३० ॥ ७ लोलोक्यातू, स्ताम् सुः स्तम्, स्त। सम्, स्व, स्म ॥ ८ लोलोकिता- ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ लोलोकिष्य्-अति, अतः, अन्ति । असि, अथः अथ आमि, आवः, आमः ॥ १० अलोलोकिष्य्-अत्, अताम्, अन् अ, अतम्, अत अम्, आव, आम ।। ५६७ श्लोकङ् (श्लोक) सङ्घाते ।। १ शोश्लो कीति, क्ति, क्तः, कति, कीषि, क्षि, क्थः, क्थ, कीमि, क्मि, क्वः, क्मः ॥ २ शोश्लोक् यात्, याताम् यु या यातम्, यात । याम्, , याव, याम ॥ ३ शोश्लोकीतु क्तु क्तात्, काम, कतु, ग्धि, क्तात् क्तम्, क्त, कानि, काव, काम।। ४ अशोश्लोकोत् क, क्ताम, कुः की, क, क्तम्, क्त, कम्, क्व, क्म ॥ ५ अशोश्लोक्-ईत्, इष्टाम् इषुः । ई, द्रष्टम्, इष्ट । इषम्, इष्व, इष्म ।। ६ शोश्लोका- चकार इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ शोश्लोक्यात् स्ताम् सुः स्तम्, स्त। सम्, स्व स्म ॥ ८ शोश्लोकिता - ", रौ, रः । सि, स्थः, स्थ, । स्मि, स्वः, स्मः ॥ ९ शोश्लोकिष्य्-अति, अतः अन्ति असि, अथः, अथ आमि, आवः, आमः ॥ १० अशोश्लोकिष्य्-अत्, अताम्, अन् अ:, अतम्, अत अम् आव, आम ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001923
Book TitleDhaturatnakar Part 4
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy