SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण केते: केतेत केतेव केतेम केतन्तु प० केतेतम् केतेयम् प० केततु/केततात् केतताम् केत/केततात् केतम् केतत केतानि केताव केताम ह्य० अकेतत् अकेतताम् अकेतन् अकेतः अकेततम् अकेतत अकेतम् अकेताव अकेताम अ० अकेतीत् अकेतिष्टाम् अकेतिषुः अकेती: अकेतिष्टम् अकेतिष्ट अकेतिषम् अकेतिष्व अकेतिष्म प० चिकेत चिकिततुः चिकितुः चिकेतिथ चिकितथुः चिकित चिकेत चिकितिव चिकितिम आ० कित्यात् कुित्यास्ताम् कित्यासुः कित्याः कित्यास्तम् कित्यास्त कित्यासम् कित्यास्व कित्यास्म केतितारौ केतितारः केतितासि केतितास्थः केतितास्थ केतितास्मि केतितास्वः केतितास्मः भ० केतिष्यति केतिष्यतः केतिष्यन्ति केतिष्यसि केतिष्यथ: केतिष्यथ केतिष्यामि केतिष्याव: केतिष्यामः क्रि० अकेतिष्यत् अकेतिष्यताम् अकेतिष्यन् अकेतिष्यः अकेतिष्यतम् अकेतिष्यत अकेतिष्यम् अकेतिष्याव अकेतिष्याम धातूनामनेकार्थत्वात् कित: संशयप्रतीकारेऽपि ज्ञेयः। निग्रुविनाशौ प्रतीकारस्यैव भेदौ। २८६-१. स्वार्थे सनि। (चिकित्स्) व० चिकित्सति चिकित्सतः चिकित्सन्ति • चिकित्ससि चिकित्सथः चिकित्सथ __चिकित्सामि चिकित्सावः चिकित्सामः स० चिकित्सेत् चिकित्सेताम् चिकित्सेयुः चिकित्से: चिकित्सेतम् चिकित्सेत चिकित्सेयम् चिकित्सेव चिकित्सेम चिकित्सतु/तात् चिकित्सताम् चिकित्सन्तु चिकित्स/तात् चिकित्सम् चिकित्सत चिकित्सानि चिकित्साव चिकित्साम अचिकित्सताम् अचिकित्सन् अचिकित्सः अचिकित्सतम् अचिकित्सत अचिकित्सम् अचिकित्साव अचिकित्साम अ० अचिकित्सीत् अचिकित्सिष्टाम् अचिकित्सिषुः अचिकित्सीः अचिकित्सिष्टम् अचिकित्सिष्ट अचिकित्सिषम् अचिकित्सिष्व अचिकित्सिष्म प० चिकित्साञ्चकार चिकित्साञ्चक्रतुः चिकित्साञ्चक्रुः चिकित्साञ्चकर्थ चिकित्साञ्चक्रथुः चिकित्साञ्चक्र चिकित्साञ्चकार/चकर चिकित्साञ्चकव चिकित्साञ्चकम चिकित्साम्बभूव/चिकित्सामास आ० चिकित्स्यात् चिकित्स्यास्ताम् चिकित्स्यासुः चिकित्स्याः चिकित्स्यास्तम् चिकित्स्यास्त चिकित्स्यासम् चिकित्स्यास्व चिकित्स्यास्म श्व० चिकित्सिता चिकित्सितारौ चिकित्सितारः चिकित्सितासि चिकित्सितास्थः चिकित्सितास्थ चिकित्सितास्मि चिकित्सितास्व: चिकित्सितास्मः चिकित्सिष्यति चिकित्सिष्यतः चिकित्सिष्यन्ति चिकित्सिष्यसि चिकित्सिष्यथः चिकित्सिष्यथ चिकित्सिष्यामि चिकित्सिष्याव: चिकित्सिष्यामः क्रि० अचिकित्सिष्यत् अचिकित्सिष्यताम् अचिकित्सिष्यन् अचिकित्सिष्यः अचिकित्सिष्यतम् अचिकित्सिष्यत अचिकित्सिष्यम् अचिकित्सिष्याव अचिकित्सिष्याम २८७. ऋत (ऋत्-ऋतीय) घृणागतिस्पर्धेषु। | व० ऋतीयते ऋतीयेते ऋतीयन्ते ऋतीयसे ऋतीयेथे ऋतीयध्वे ऋतीये ऋतीयावहे ऋतीयामहे स० ऋतीयेत् ऋतीयेयाताम् ऋतीयेरन् ऋतीयेथाः ऋतीयेयाथाम् ऋतीयेध्वम् ऋतीयेय ऋतीयेवहि ऋतीयेमहि केतिता भ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy