SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 70 ह्य अपैणत् अ० अपैणीत् प० पिपैण आ० पैण्यात् पैणिता भ० पैणिष्यति क्रि० अपैणिष्यत् ᄋ व० चेतति चेतसि चेतामि स० चेतेत् चेते: चेतेयम् प० चेततु / चेततात् चेत/चेततात् चेतानि ह्य० अचेतंत् अचेतः अचेतम् अ० अचेतीत् अचेती: अथ तान्ताः दश सेटच ॥ २७८. चितै (चित्) संज्ञाने । संज्ञानं संवित्तिः । चेतत: चेतथः चेताव: चेताम् चेतम् चेतेव अचेतिषम् चिचेत चिचेतिथ चिचेत आ० चित्यात् चित्याः चित्यासम् चेतिता चेतितासि प० व० अपैणन् अपैणिषुः पिपैणुः पैण्यासुः पैणितार: पैणिष्यन्ति अपैणिष्यताम् अपैणिष्यन् Jain Education International अपैणताम् अपैणिष्टाम् पिपैणतुः पैण्यास्ताम् पैणितारौ पैणिष्यतः चेतताम् चेम् चेताव अचेतताम् अचे अचेताव चेतन्ति चेतथ चेतामः चेतेयुः चेतेत चेतेम चेतन्तु चेतत चेताम अचेतन् अचेतत अचेताम अचेतिष्टाम् अचेतिषुः अचेतिष्टम् अचेतिष्ट अचेतिष्व अचेतिष्म चिचिततुः चिचितुः चिचितथुः चिचित चिचितिव चिचितिम चित्यास्ताम् चित्यासुः चित्यास्तम् चित्यास्त चित्यास्व चित्यास्म चेतितारौ चेतितारः चेतितास्थः चेतितास्थ चेतितास्मि चेतिष्यति चेतिष्यसि चेतिष्यामि क्रि० अचेतिष्यत् भ० व० धातुरत्नाकर प्रथम भाग चेतितास्वः चेतितास्मः चेतिष्यतः चेतिष्यन्ति चेतिष्यथः चेतिष्यथ चेतिष्यावः चेतिष्यामः अचेतिष्यताम् अचेतिष्यन् अचेतिष्यः अचेतिष्यतम् अचेतिष्यत अचेतिष्यम् अचेतिष्याव अचेतिष्याम २७९. अत (अत्) सातत्यगमने । सातत्येन गमनं नित्यगतिः । प० अतति अतसि अतामि सत् अते: अतेयम् अततु / अततात् अत/ अततात् अतानि ह्य० आतत् आतः आतम् अ० आतीत् आती: आतिषम् प० आत आतिथ आत आ० अत्यात् अत्याः अत्यासम् श्व० अतिता अतितासि अतितास्मि For Private & Personal Use Only अततः अतथः अतावः अताम् अतेतम् अतेव अतताम् अततम् अताव आतताम् आततम् आताव आतिष्टाम् आतिष्टम् आतिष्व आततुः आतथुः आतिव अत्यास्ताम् अत्यास्तम् अत्यास्व अतितारौ अतितास्थः अतितास्वः अतन्ति अतथ अतामः अतेयुः अतेत अतेम अतन्तु अतत अताम आतन् आतत आताम तिषुः आतिष्ट आतिष्म आतुः आत आतिम अत्यासुः अत्यास्त अत्यास्म अतितार : अतितास्थ अतितास्मः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy