SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 454 प० पोटयतु / पोटयतात् पोटयताम् ह्य० अपोटयत् अपोटयताम् अ० अपुपुटत् प० पोटयाञ्चकार पोटयाम्बभूव/पोटयामास । आ० पोट्यात् व० पोटयिता भ० पोटयिष्यति क्रि० अपोटयिष्यत् पोट्यास्ताम् पोटतिरौ पोटयिष्यतः अपोटयिष्यताम् १६०३. मुटण् (मुद्) संपूर्णने । ३६ व० मोटयति मोटयतः ० मोट मोम् प० मोटयतु / मोटयतात् मोटयताम् ० अमोटयत् अमोयताम् अ० अमुमुटत् प० मोटयाञ्चकार अपुपुटताम् पोटयाञ्चक्रतुः मोटयाम्बभूव/मोटयामास । अमुमुटताम् मोटयाञ्चक्रतुः ० मोट्यात् श्व० मोटयिता भ० मोटयिष्यति क्रि० अमोयिष्यत् अमोयिष्यताम् हा० आट्टयत् अ० आट्टित् प० अट्टयाञ्चकार मोट्यास्ताम् मोयितारौ मोटयिष्यतः आ० अट्टयात् श्र० अट्टयिता भ० अट्टयिष्यति व० अट्टयति अट्टयतः ० अट्टयेत् अट्टाम् प० अट्टयतु / अट्टयतात् अट्टयताम् Jain Education International अट्टयाम्बभूव/अट्टयामास । पोटयन्तु अपोटयन् १६०४. अट्टण् (अट्टू) अनादरे । ३७ अट्टयाञ्चक्रतुः अपुपुटन् पोटयाञ्चक्रुः पोट्यासुः पोटयितार: पोटयिष्यन्ति अपोटयिष्यन् अट्ट अट्टयिष्यतः मोटयन्ति मोटयेयुः मोटयन्तु अमोटयन् अन्ति अयेयुः अट्टयन्तु आट्टयताम् आट्टयन् आट्टताम् आट्टिटन् अट्टयाञ्चक्रुः अमुमुटन् मोटयाञ्चक्रुः मोट्यासुः मोटयितारः मोटयिष्यन्ति अमोयिष्यन् अट्ट्यास्ताम् अट्ट्यासुः अट्टयितार: अट्टयिष्यन्ति क्रि० आट्टयिष्यत् १६०५. स्मिटण् (स्मिट) अनादरे। ३८ व० स्मेटयति स्मेटयतः स्मेटयन्ति स० [स्मेटयेत् स्टाम् स्पेटयेयुः प० स्मेटयतु/स्मेटयतात् स्मेटयताम् स्मेयन्तु ० अस्मेयत् अस्याम् अस्मेटयन् अ० असिस्मिटत् असिस्मिटताम् असिस्मिटन् प० स्मेटयाञ्चकार स्मेटयाञ्चक्रतुः स्मेटयाञ्चक्रुः स्मेटयाम्बभूव/स्मेटयामास । आ० स्यात् श्व० स्मेटयिता भ० स्मेटयिष्यति क्रि० अस्मेटयिष्यत् धातुरत्नाकर प्रथम भाग आट्टयिष्यताम् आट्टयिष्यन् आ० लुण्ट्यात् श्व० लुण्टयिता १६०६. लुटुण् (लुण्ट्) स्तेये । ३९ लुण्टयतः भ० लुटयिष्यति क्रिं० अलुण्टयिष्यत् मेट्यास्ताम् स्मेटयितारौ स्मेटयिष्यतः स्पेट्यासुः स्मेटयितार: स्मेटयिष्यन्ति अस्मेटयिष्यताम् अस्मेटयिष्यन् व० लुण्टयति o लुत् ताम् प० लुण्टयतु / लुण्टयतात् लुण्टयताम् ह्य० अलुण्टयत् अलुण्टयताम् अ० अलुलुण्टत् अलुलुण्टताम् प० लुण्टयाञ्चकार लुण्टयाञ्चक्रतुः लुण्टयाम्बभूव/लुण्टयामास । For Private & Personal Use Only लुटयन्ति लुण्येयुः लुण्टयन्तु अलुण्टयन् अलुलुण्टन् लुण्टयाञ्चक्रुः लुण्ट्यास्ताम् लुण्ट्यासुः लुटतारौ लुण्टयितार: लुण्टयिष्यतः लुटयिष्यन्ति अलुण्टयिष्यताम् अलुण्टयिष्यन् १६०७. स्निटण् (स्निट्) स्नेहने । ४० व० स्नेटयति स्नेटयतः सस्ने स्टाम् प० स्नेटयतु / स्नेटयतात् स्नेटयताम् ० अस्नेटयत् अस्याम् अ० असिस्निटत् असिस्निटताम् प० स्नेटयाञ्चकार नेटयाञ्चक्रतुः स्नेटयन्ति 'नेटयेयुः स्नेयन्तु अस्नेटयन् असिस्निटन् स्नेटयाञ्चक्रुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy