SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 442 सo नभ्नीयात् ननीयाताम् प० नभ्नातु / नभ्नीतात् नभ्नीताम् अनीताम् ह्य० अनभ्नात् अ० अनाभीत् अनभीत् प० ननाभ आ० नभ्यात् श्व० नभिता भ० नभिष्यति क्रि० अनभिष्यत् अनभिष्यताम् १५५५. तुभश् (तुभ) हिंसायाम् । ४८ व० तुभ्नाति तुभ्नीतः स० तुभ्नीयात् तुभ्नीयाताम् प० तुभ्नातु / तुभ्नीतात् तुभ्नीताम् ह्य० अतुभ्नात् अतुनीताम् अ० अतोभीत् अतोभिष्टाम् प० तुतोभ आ० तुभ्यात् श्व० तोभिता अनाभिष्टाम् अनभिष्टाम् भतुः नभ्यास्ताम् नभितारौ नभिष्यतः भ० तोभिष्यति क्रि० अतोभिष्यत् तुतुभतुः तुभ्यास्ताम् तोभितारौ तोभिष्यतः अतोभिष्यताम् ॥अथ वान्तः सेट् च ॥ १५५६. खवश् (खव्) हेठश्वत्। ४९ व० खौनाति खौनीतः स० खौनीयात् खौनीयाताम् प० खौनातु/खौनीतात् खौनीताम् ० अखत् अखनीताम् अ० अखावीत् अखवीत् प० चखाव नभ्नीयुः नभ्नन्तु अनभ्णन् अनाभिषुः अनभिषुः, इत्यादि भुः नभ्यासुः नभितार: नभिष्यन्ति अनभिष्यन् यथा श् भूतप्रादुर्भावे तथाऽयमपि वर्णक्रमानुरोधेन तु तत्रैव न पठितः Jain Education International तुभ्नन्ति तुभ्नीयुः तुभ्नन्तु अतुभ्नन् . अतोभिषुः अखाविष्टाम् अखविष्टाम् चखवतुः तुतुभुः तुभ्यासुः तोभितार: तोभिष्यन्ति अतोभिष्यन् खौनन्ति खौनीयुः खौनन्तु अखन् अखाविषुः अखविषुः, इत्यादि चखवुः आ० खव्यात् श्व० खविता भ० खविष्यति क्रि० अखविष्यत् व० क्लिश्नाति अखविष्यताम् ॥अथ शान्तौ सेटौ च ।। ५० १५५७. क्लिशौश् (क्लिश्) विबाधने । ०क्लिश्नीयात् प० क्लिश्नातु/तात् ह्य० अक्लिश्नात् अ० अक्लेशी अक्लिक्षत् प० चिक्लेश आ० क्लिश्यात् श्व० क्लेशिता क्लेष्टा भ० क्लेशिष्यति क्लेक्ष्यति क्रि० अक्लेशष्यत् अलेक्ष्यत् व० अश्नाति अश्नासि अश्नामि खव्यास्ताम् खवितारौ खविष्यतः ह्य० आश्नात् आश्ना For Private & Personal Use Only क्लिश्नीतः क्लिश्नीयाताम् क्लिश्नीताम् अक्लिश्नीताम् अक्लेशिष्टाम् अक्लिक्षताम् चिक्लिशतुः क्लिश्यास्ताम् क्लेशिता क्लेष्टारौ क्लेशिष्यतः क्लेक्ष्यतः धातुरत्नाकर प्रथम भाग खव्यासुः खवितारः खविष्यन्ति अखविष्यन् अक्लेशष्यताम् अलेक्ष्यताम् सo अश्नीयात् अश्नीयाताम् अश्नीयाः अश्नीयातम् अश्नीयाम् अश्नीयाव प० अश्नातु / अश्नीतात् अश्नीताम् अश्नीहि / अश्नीतात् अश्नीतम् अश्नानि १५५८. अशश् (अश्) भोजने । ५१ अश्नीतः अश्नीथः अश्नीव: अश्नाव आश्नीताम् आम् क्लिश्नन्ति क्लिश्नीयुः क्लिश्नन्तु अक्लिश्णन् अक्लेशषुः अक्लिन्, इ० चिक्लिशुः क्लिश्यासुः क्लेशितार: क्लेष्टारः, इत्यादि क्लेशिष्यन्ति क्लेक्ष्यन्ति, इ अक्लेशष्यन् अलेक्ष्यन् इ० अश्नन्ति अश्नीथ अश्नीमः अश्नीयुः अश्नीयात अश्नीयाम अश्नन्तु अश्नीत अश्नाम आश्णन् आश्नीत www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy