SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ 440 धातुरत्नाकर प्रथम भाग श्रथ्नन्तु श्व० भ्रता भ्रेतारौ भ्रेतारः भ्रेतासि भ्रेतास्थः भ्रेतास्थ भ्रेतास्मि भ्रेतास्वः भ्रेतास्मः भ० भ्रष्यति भ्रेष्यतः भ्रष्यन्ति भ्रष्यसि भ्रष्यथ: भ्रष्यथ भ्रेष्यामि भ्रेष्यावः भ्रेष्यामः क्रि० अभ्रेष्यत् अभ्रेष्यताम् अभ्रेष्यन् अभ्रेष्यः अभ्रेष्यतम् अभ्रेष्यत अभ्रेष्यम् अभ्रेष्याव अभ्रेष्याम ॥अथ ठान्त: सेट् च॥ १५४४. हेठश् (हे) भूतप्रादुर्भावे। भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः। ३७ व० हेह्णाति हेणीतः हेणन्ति स० हेणीयात् हेणीयाताम् । हेणीयुः प० हेह्णातु/हेणीतात् हेणीताम् हेतृणन्तु ह्य० अहेतृणात् अहेतृणीताम् अहेतृणन् अ० अहेठीत् अहेठिष्टाम् अहेठिषुः प० जिहेठ जिहेठतुः आ० हेठ्यात् हेठ्यास्ताम् हेठ्यासुः श्व० हेठिता हेठितारौ हेठितारः भ० हेठिष्यति हेठिष्यतः हेठिष्यन्ति क्रि० अहेठिष्यत् अहेठिष्यताम् अहेठिष्यन् ॥अथ डान्तः सेट् च॥ १५४५. मृड्श् (मृड्) सुखने। ३८ व० मृड्णाति मृड्णीतः मृड्णन्ति स० मृड्णीयात् मृड्णीयाताम् मृड्णीयुः प० मृड्णातु/मृड्णीतात् मृड्णीताम् मृड्णन्तु ह्य० अमृड्णात् अमृड्णीताम् । अमृड्णन् अ० अमर्डीत् अमर्डिष्टाम् अमर्डिषुः प० ममर्ड ममृडतुः ममृडुः आ० मृड्यात् मृड्यास्ताम् मृड्यासुः श्व० मर्डिता मर्डितारौ मर्डितारः भ० मर्डिष्यति मर्डिष्यतः मर्डिष्यन्ति क्रि० अमर्डिष्यत् अमर्डिष्यताम् अमर्डिष्यन् ___ अथ थान्ताश्चत्वारः सेट्छ। १५४६. अन्यश् (अन्य्) मोचनप्रतिहर्षणयोः। ३९ व० श्रध्नाति श्रथ्नीत: श्रथ्नन्ति स० श्रथ्नीयात् श्रथ्नीयाताम् श्रर्थनीयुः प० श्रध्नातु/अनीतात् श्रथ्नीताम् ह्य० अश्रथनात् अश्रनीताम् अश्रथ्णन् अ० अश्रन्थीत् अश्रन्थिष्टाम् अश्रन्थिषुः प० शश्रन्थ शश्रन्थतु:/श्रेथतु शश्रन्थु:/श्रेथुः आ० अथ्यात् श्रथ्यास्ताम् श्रथ्यासुः श्व० श्रन्थिता श्रन्थितारौ श्रन्थितारः भ० श्रन्थिष्यति श्रन्थिष्यतः श्रन्थिष्यन्ति अश्रन्थिष्यताम् अश्रन्थिष्यन् १५४७. मन्थश् (मन्थ्) विलोडने। ४० व० मध्नाति मथ्नीतः मनन्ति स० मथ्नीयात् मथ्नीयाताम् मथ्नीयुः प० मथ्नातु/मथ्नीतात् मथ्नीताम् ह्य० अमथ्नात् अमनीताम् अमथ्णन् अ० अमन्थीत् अमन्थिष्टाम् अमन्थिषुः प० ममन्थ ममन्थतुः ममन्थुः आ० मथ्यात् मथ्यास्ताम् मथ्यासुः श्व० मन्थिता मन्थितारौ मन्थितारः भ० मन्थिष्यति मन्थिष्यतः मन्थिष्यन्ति क्रि० अमन्थिष्यत् अमन्थिष्यताम् अमन्थिष्यन् १५४८. ग्रन्थश् (ग्रन्थ्) संदर्भे। संदर्भो बन्धनम्। ४१ व० ग्रनाति ग्रथ्नीतः ग्रनन्ति स० ग्रथ्नीयात् ग्रथ्नीयुः प० ग्रथ्नातु/ग्रथ्नीतात् ग्रनीताम् ग्रथ्नन्तु ह्य० अग्रथ्नात् अग्रथ्नीताम् अग्रथ्णन् अ० अग्रन्थीत् अग्रन्थिष्टाम् अग्रन्थिषुः | प० जग्रन्थ/जग्रन्थतुः ग्रेथतु जग्रन्थुः जिहेछुः मथ्नन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy