________________
426
धातुरत्नाकर प्रथम भाग
युनाते
युनते
अयोषत्
युयुविरे
योषीरन्
क्नूमासि
स्कुनन्ति
क्रि० अयोष्यत् अयोष्यताम् अयोष्यन्
स्कुनुताम् स्कुन्वाताम् स्कुन्वताम् व० युनीते
ह्य० अस्कुनीत अस्कुनाताम् अस्कुनत स० युनीत युनीयाताम् युनीरन् ____ अस्कुनुत अस्कुन्वाताम् अस्कुन्वत प० युनीताम् युनाताम् युनताम
अ० अस्कोष्ट अस्कोषाताम् अस्कोषत् ह्य० अयुनीत अयुनाताम् अयुनत प० चुस्कुवे चुस्कुवाते चुस्कुविरे अ० अयोष्ट अयोषाताम्
आ० स्कोषीष्ट स्कोषीयास्ताम् स्कोषीरन् प० युयुवे युयुवाते
श्व० स्कोता स्कोतारौ स्कोतारः आ० योषीष्ट योषीयास्ताम्
भ० स्कोष्यते स्कोष्येते स्कोष्यन्ते श्व० योता योतारौ योतारः
क्रि० अस्कोष्यत अस्कोष्येताम् अस्कोष्यन्त भ० योष्यते योष्येते योष्यन्ते
अथोदन्तौ सेटौ च। क्रि० अयोष्यत अयोष्येताम् अयोष्यन्त
१५१५. नूग्श् (क्नु) शब्द। ८ १५१४. स्कुंग्श् (स्कु) आप्रवणे।
व० क्नूनाति क्नूनीतः क्नूनन्ति आप्रवणमुद्धरणतम्। ७
क्नूनीथः क्नूनीथ व० स्कुनाति स्कुनीतः
क्नूनामि क्नूनीवः क्नूनीमः स्कुनोति स्कुनुतः स्कुन्वन्ति, इत्यादि | स० क्नूनीयात् । क्नूनीयाताम् क्नूनीयुः स० स्कुनीयात् स्कुनीयाताम् स्कुनीयुः
क्नूनीयाः क्नूनीयातम् क्नूनीयात स्कुनुयात् स्कुनुयाताम् स्कुनुयुः, इत्यादि। नूनीयाम् नूनीयाव क्नूनीयाम प० स्कुनातु/स्कुनीतात् स्कुनीताम् स्कुनन्तु
प० क्नूनातु/क्नूनीतात् क्नूनीताम् क्नूनन्तु स्कुनोतु स्कुनुतात् स्कुनुताम्, इत्यादि । क्नूनीहि/क्नूनीतात् क्नूनीतम् | क्नूनीत ह्य० अस्कुनात् अस्कुनीताम् अस्कुनन्
क्नूनाव
क्नूनाम अस्कुनोत् अस्कुनुताम् अस्कुन्वन, इ०
तथा अ० अस्कौषीत् अस्कौष्टाम् अस्कौषुः
क्नूनोतु क्नूनुतात्
क्नूनुताम्, इत्यादि प० चुस्काव चुस्कुवतुः चुस्कुवुः
ह्य० अक्तूनात् अक्नूनीताम् अनून् आ० स्कूयात् स्कूयास्ताम् स्कूयासुः
अक्तूनाः अक्नूनीतम् अक्नूनीत श्व० स्कोता स्कोतारौ स्कोतारः
अक्सूनाम् अक्नूनीव अक्नूनीम भ० स्कोष्यति स्कोष्यतः स्कोष्यन्ति
अ० अक्नावीत् अक्नाविष्टाम् अक्नाविषुः क्रि० अस्कोष्यत् अस्कोष्यताम् अस्कोष्यन्
अक्नावी: अक्नाविष्टम् अक्नाविष्ट व० स्कुनीते
स्कुनते
अक्नाविषम् अक्नाविष्व अक्नाविष्म स्कुनुते
स्कुन्वते
प० चुक्नाव चुक्नुवतुः चुक्नवुः स० स्कुनीत स्कुनीयाताम् स्कुनीरन्
चुक्नुवथुः चुक्नुव स्कुन्वीयाताम् स्कुन्वीरन्
चुक्नाव/चुक्नव चुक्नुविव
चुक्नुविम प० स्कुनीताम् स्कुनाताम् स्कुनताम्
आ० क्नूयात् क्नूयास्ताम् क्नूयासुः
क्नूनानि
स्कुनाते स्कुन्वाते
चुक्नविथ
स्कुन्वीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org