SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 394 अथ शान्ताः षडनिटच । १४१२. स्पृशत् (स्पृश्) स्पर्शे । ९८ व० स्पृशति सo स्पृशेत् प० स्पृशतु / स्पृशतात् स्पृशताम् ह्य० अस्पृशत् अक्ष अ० अस्प्राक्षीत् अस्पृक्षत् प० पस्पर्श आ० स्पृश्यात् व० स्प्रष्टा स्पष्ट भ० स्प्रक्ष्यति स्पर्श्यति क्रि० अस्प्रक्ष्यत् अस्पत् व० रुशति स० रुशेत् प० रुशतु / रुशतात् प० रुरोश ह्य० अरुशत् अ० अरुक्षत् अरुक्षत् आ० रुश्यात् श्व० रोष्टा भ० रोक्ष्यति क्रि० अरोक्ष्यत् स्पृशत: स्पृशेताम् व० रिशति सo रिशेत् प० रिशतु / रिशतात् अस्पृशताम् अस्पष्टम् अस्प्रक्ष्यताम् अस्पत १४१३ रुशत् (रुशू) हिंसायाम् । ९९ Jain Education International अस्प्राष्टाम् अस्पृक्षताम् पस्पृशतुः स्पृश्यास्ताम् स्प्रष्टारौ स्पष्टरौ स्प्रक्ष्यतः स्पर्श्यतः रुशतः शेताम् रुशताम् अरुशताम् अरुक्षताम् अरुक्षताम् रुरुशतुः रुश्यास्ताम् रोष्टारौ रोक्ष्यतः स्पृशन्ति स्पृशेयुः स्पृशन्तु अस्पृशन् अस्पार्क्षः, इत्यादि अस्प्राक्षुः अस्पृक्षन्, इ० पस्पृशुः स्पृश्यासुः स्प्रष्टारः स्पष्टरः, इत्यादि । स्प्रक्ष्यन्ति स्पर्श्यन्ति इत्यादि रिशतः रिशेताम् रिशताम् अस्प्रक्ष्यन् अस्पयन् इ० अरोक्ष्यताम् अरोक्ष्यन् १४१४. रिशत् (रिश्) हिंसायाम् । १०० रुशन्ति रुशेयुः रुशन्तु अरुशन् अरुक्षन् अरुक्षन् रुरुशुः रुश्यासुः रोष्टारः रोक्ष्यन्ति रिशन्ति रिशेयुः रिशन्तु ह्य० अरिशत् अ० अरिक्षत् प० रिरेश आरश्यात् श्व० रेष्टा भ० रेक्ष्यति क्रि० अरेक्ष्यत् व० विशति स० विशेत् प० विशतु / विशतात् ह्य० अविश अ० अविक्षत् प० विवेश अरेक्ष्यताम् अरेक्ष्यन् १४१५. विशंत् (विश्) प्रवेशने । १०१ विश्यात् श्व० वेष्टा भ० वेक्ष्यति क्रि० अवेक्ष्यत् व० मृशति समृशेत् प० मृशतु / मृशतात् ह्य० अमृशत् अ० अम्राक्षीत् अमात् अमृक्षत् प० ममर्श आ० मृश्यात् श्व० म भ० मर्क्ष्यति क्रि० अम अम्रक्ष्यत् अरिशताम् अरिक्षताम् रिरिशतुः रिश्यास्ताम् रेष्टारौ रेक्ष्यतः For Private & Personal Use Only विशतः विशेताम् विशताम् अविशाम् अविक्षताम् विविशतुः विश्यास्ताम् धातुरत्नाकर प्रथम भाग अरिशन् अरिक्षन् रिरिशुः रिश्यासुः रेष्टारः रेक्ष्यन्ति मृशत: मृशेताम् मृशताम् अमृशताम् अम्राष्टाम् अम् अमृक्षताम् ममृशतुः मृश्यास्ताम् मरौ मर्क्ष्यतः अमर्क्ष्याम् अम्रक्ष्यताम् विशन्ति विशेयुः विशन्तु वेष्टारौ वेक्ष्यतः अवेक्ष्यताम् १४१६. मृशंत् (मृश्) आमर्शने । आमर्शनं स्पर्शः । १०२ अविशन् अविक्षन् विविशुः विश्यासुः वेष्टारः वेक्ष्यन्ति अवेक्ष्यन् मृशन्ति मृशेयुः मृशन्तु अमृशन् अम्राक्षुः अमाक्षुः इत्यादि । अमृक्षन्, इत्यादि । ममृशुः मृश्यासुः मटर: मन्ति अन् अम्रयन्, इत्यादि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy