SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 392 धातुरत्नाकर प्रथम भाग ऐलन् ऐलिषुः ईलुः ईलतुः सिलन्तु असिलन् असेलिषुः सिसिलतुः सिल्यासुः सेलितारः १४०१. इलत् (इल्) गतिस्वप्नक्षेपणेषु। ८७ व० इलति इलत: इलन्ति स० इलेत् इलेताम् इलेयुः प० इलतु/इलतात् इलताम् इलन्तु ह्य० ऐलत् ऐलताम् अ० ऐलीत् ऐलिष्टाम् प० इयेल आ० इल्यात् इल्यास्ताम् इल्यासुः ० एलिता एलितारौ एलितार: भ० एलिष्यति एलिष्यतः एलिष्यन्ति क्रि० ऐलिष्यत् ऐलिष्यताम् ऐलिष्यन् १४९२. हिलत् (हिल्) हावहरणे। ८८ व० हिलति हिलतः हिलन्ति स० हिलेत् हिलेताम् हिलेयुः प० हिलतु/हिलतात् हिलताम् हिलन्तु ह्य० अहिलत् अहिलताम् अहिलन् अ० अहेलीत् अहेलिष्टाम् अहेलिषुः प० जिहेल जिहिलतुः जिहिलुः आ० हिल्यात् हिल्यास्ताम् हिल्यासुः श्व० हेलिता हेलितारौ हेलितारः भ० हेलिष्यति हेलिष्यतः हेलिष्यन्ति क्रि० अहेलिष्यत् अहेलिष्यताम् अहेलिष्यन् १४०३. शिलत् (शिल्) उच्छे। ८९ व० शिलति शिलन्ति स० शिलेत् शिलेताम् शिलेयुः प० शिलतु/शिलतात् शिलताम् शिलन्तु ह्य० अशिलत् अशिलताम् अशिलन् अ० अशेलीत् अशेलिष्टाम् अशेलिषुः प० शिशेल आ० शिल्यात् शिल्यास्ताम् शिल्यासुः श्व० शेलिता शेलितारौ शेलितारः भ० शेलिष्यति शेलिष्यतः शेलिष्यन्ति क्रि० अशेलिष्यत् अशेलिष्यताम् अशेलिष्यन् १४०४. सिलत् (सिल्) उच्छे। ९० षिलत् इति केचित्, तन्मते परोक्षायां विसेषः, सिषेल इत्यादि। व० सिलति सिलतः सिलन्ति स० सिलेत् सिलेताम् सिलेयुः प० सिलतु/सिलतात् सिलताम् ह्य० असिलत् असिलताम् अ० असेलीत् असेलिष्टाम् प० सिसेल सिसिलुः आ० सिल्यात् सिल्यास्ताम् श्व० सेलिता सेलितारौ भ० सेलिष्यति सेलिष्यतः सेलिष्यन्ति क्रि० असेलिष्यत् असेलिष्यताम् असेलिष्यन् १४०५. तिलत् (तिल्) स्नेहने। ९१ व० तिलति तिलतः तिलन्ति स० तिलेत् तिलेताम् तिलेयुः प० तिलतु/तिलतात् तिलताम् तिलन्तु ह्य० अतिलत् अतिलताम् अतिलन् अ० अतेलीत् अतेलिष्टाम् अतेलिषुः प० तितेल तितिलतुः आ० तिल्यात् तिल्यास्ताम् तिल्यासुः श्व० तेलिता तेलितारौ तेलितारः भ० तेलिष्यति तेलिष्यतः तेलिष्यन्ति क्रि० अतेलिष्यत् अतेलिष्यताम् अतेलिष्यन् __१४०६. चलत् (चल्) विलसने। ९२ व० चलति चलतः चलन्ति स० चलेत् चलेताम् प० चलतु/चलतात् चलताम् ह्य० अचलत् अचलताम् अचलन् तितिलुः शिलत: चलेयुः शिशिलतुः शिशिलुः चलन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy