SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 362 धातुरत्नाकर प्रथम भाग दुधविथ दुधुव दुधुविम धूयासुः स्तर्तारौ धयास्त दुधाव/दुधव आ० धूयात् . धूया: धूयासम् श्व० धविता धवितासि धवितास्मि दुधुवथुः दुधुविव धूयास्ताम् धूयास्तम् धूयास्व धोतारौ धवितास्थ: धवितास्वः स्तृण्वाते धूयास्म धवितार: धवितास्थ धवितास्मः धोता धोतासि धोतास्मि भ० धविष्यति धविष्यसि धविष्यामि तथा धोतारौ धोतास्थः धोतास्वः धविष्यतः धविष्यथः धविष्यावः धोतारः धोतास्थ धोतास्मः धविष्यन्ति धविष्यथ धविष्यामः तथा धोष्यतः धोष्यति धोष्यसि धोष्यामि क्रि० अधविष्यत् अधविष्यः अधविष्यम् धोष्यथ: धोष्याव: प० तस्तार तस्तरतुः तस्तरुः आ० स्तर्यात् स्तर्यास्ताम् स्तर्यासुः श्व० स्तर्ता स्तारः भ० स्तरिष्यति स्तरिष्यतः स्तरिष्यन्ति क्रि० अस्तरिष्यत् अस्तरिष्यताम् अस्तरिष्यन् व० स्तणुते स्तृण्वते स० स्तृण्वीत स्तृण्वीयाताम् स्तृण्वीरन् प० स्तृणुताम् स्तृण्वाताम् स्तृण्वताम ह्य० अस्तृणुत अस्तृण्वाताम् अस्तृवण्त अ० अस्तृत अस्तृषाताम् अस्तृषत प० तस्तरे तस्तराते तस्तरिरे आ० स्तृषीष्ट स्तृषीयास्ताम् स्तृषीरण श्व० स्तर्ता स्तर्तारौ स्तर्तारः भ० स्तरिष्यते स्तरिष्येते स्तरिष्यण्ज्ञते क्रि० अस्तरिष्यत अस्तरिष्येताम् अस्तरिष्यण्ज्ञत १२९३. कंग्ट् (क) हिंसायाम्। व० कृणोति कृणुतः कृण्वन्ति स० कृणुयात् कृणुयाताम् कृणुयुः प० कृणोतु कृणुतात्/कृणुताम् कृण्वन्तु ह्य० अकृणोत् अकृणुताम् अकृण्वन् अ० अकार्षीत् अकार्टाम् अकार्षुः प० चकार चक्रतुः चक्रुः आ० क्रियात् क्रियास्ताम् श्व० कर्ता कर्तारौ कर्तारः भ० करिष्यति करिष्यतः करिष्यन्ति क्रि० अकरिष्यत् अकरिष्यताम् अकरिष्यन् व० कृणुते कृण्वाते कृण्वते स० कृण्वीत कृण्वीयाताम् कृण्वीरण प० कृणुताम् कृण्वाताम् कृण्वताम ह्य० अकृणुत अकृण्वाताम् अकृवण्त अ० अकृत अकृषाताम् अकृषत प० चक्रे चक्राते चक्रिरे आ० कृषीष्ट कृषीयास्ताम् कृषीरण श्व० कर्ता कत्तारौ कत्तारः भ० करिष्यते करिष्येते करिष्यन्ते | क्रि० अकरिष्यत अकरिष्येताम् अकरिष्यन्ते धोष्यन्ति धोष्यथ धोष्यामः अधविष्यन् अधविष्यत अधविष्याम अधविष्यताम् अधविष्यतम् अधविष्याव क्रियासुः तथा अधोष्यत् अधोष्यताम् अधोष्यन् अधोष्यः अधोष्यतम् अधोष्यत अधोष्यम् अधोष्याव अधोष्याम .. अथ ऋदन्तास्त्रयो वग्वर्जा अनिटश्च। १२९२. स्तुंग्ट् (स्तृ) आच्छादने। व० स्तृणोति स्तृणुतः स्तृण्वन्ति स० स्तृणुयात् स्तृणुयाताम् स्तृणुयुः प० स्तृणोतु स्तृणुतात्/स्तृणुताम् स्तृण्वन्तु ह्य० अस्तुणोत् अस्तृणुताम् अस्तृण्वन् अ० अस्तार्षीत् अस्तााम् अस्ताएः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy