SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ 354 ह्य० अशक्यत अ० अशक्तत प० शेके आ० शक्षीष्ट श्व० शक्ता भ० शक्ष्यते क्रि० अशक्ष्यत व० शक्यति ० शक्त् ० शुच्यते स० शुच्येत प० शुच्यताम् अशक्ष्ाम् शक्यतः शक्येताम् प० शक्यतु/शक्यतात् शक्यताम् ह्या० अशक्यत् अशक्यताम् अ० अशाक्षीत् अशाक्ताम् प० शशाक शेकतुः आ० शक्यात् व० शक्ता भ० शक्ष्यति क्रि० अशक्ष्यत् ह्य० अशुच्यत अ० अशोचिष्ट अशक्येताम् अशक्षाताम् शेकाते प० शशुचे आ० शोचिषीष्ट श्व० शोचिता भ० शोचिष्यते क्रि० अशोचिष्यत क्षीयास्ताम् शक्तारौ शक्ष्येते Jain Education International अशक्ष्यताम् अथ चान्तः सेट् च । १२८१. शुचृगैच् (शुच्) पूतिभावे । पूतिभावः क्लेदः । शक्यास्ताम् शक्तारौ शक्ष्यतः शुच्येते शुच्येयाताम् शुच्येताम् अशुच्येताम् अशोचिषाताम् शशुचाते अशक्यन्त अशक्षत शेकिरे शक्षीरन् शक्तार: शक्ष्यन्ते शोचितारौ शोचिष्येते अशोचिष्येताम् व० शुच्यति शुच्यतः ० शुच्येत् शुच्येताम् प० शुच्यतु/शुच्यतात् शुच्यताम् अशक्ष्यन्त शक्यन्ति शक्येयुः शक्यन्तु अशक्यन् अशाक्षुः शेकुः शक्यासुः शक्तार: शक्ष्यन्ति अशक्ष्यन् शशुचिरे शोचिषीयास्ताम् शोचिषीन् शोचितार: शोचिष्यन्ते अशोचिष्यन्त शुच्यन्ते शुच्येरन् शुच्यन्ताम् अशुच्यन्त अशोचिषत शुच्यतः शुच्येयुः शुच्यन्तु ह्य० अशुच्यत् अ० अशोचीत् अशुचत् प० शुशोच आ० शुच्यात् श्व० शोचिता भ० शोचिष्यति क्रि० अशोचिष्यत् व० रज्यते स० रज्येत प० रज्यताम् ह्य० अरज्यत अ० अरङ्क्त प० ररञ्जे आ० रक्षीष्ट श्व० रङ्क्ता भ० रक्ष्यते क्रि० अरक्ष्यत व० रज्यति सज्येत् प० रज्यतु / रज्यतात् ह्य० अरज्यत् अ० अराङ्क्षीत् प० ररञ्ज व० शप्यते आ० रज्यात् श्व० रङ्क्ता भ० रक्ष्यति क्रि० अरक्ष्यत् For Private & Personal Use Only अशुच्यताम् अशोचिष्टाम् अशुचताम् शुशुचतुः शुच्यास्ताम् शोचितारौ शोचिष्यतः अशोचिष्यताम् अथ जान्तोऽनिट् च । १२८२. रञ्जींच् (रज्) रागे। रज्येते रज्येयाताम् ज्येताम् अरज्येताम् अरङ्क्षाताम् ररञ्जाते रङ्क्षीयास्ताम् रङ्क्तारौ रक्ष्येते अरक्ष्येताम् धातुरत्नाकर प्रथम भाग अशुच्यन् अशोचिषुः अशुचन् शुशुचुः शुच्यासुः शोचितार: शोचिष्यन्ति अशोचिष्यन् रज्यतः रज्येताम् रज्यताम् अरज्यताम् अङ्क्तम् रज्यन्ते रज्येरन् रज्यन्ताम् अरज्यन्त अरङ्क्षत ररञ्जिरे रङ्क्षीरन् रङ्क्तारः रक्ष्यन्ते अरङ्क्ष्यन्त रज्यन्ति रज्येयुः रज्यन्तु अरज्यन् अराक्षुः ररज्जुः रज्यासुः रङ्क्तारः रक्ष्यन्ति अरक्ष्यन् ररञ्जतुः रज्यास्ताम् रङ्क्तारौ रक्ष्यतः अरक्ष्यताम् अथ पान्तोऽनिट् च । १२८३. शपींच् (शप्) आक्रोशे । शप्येते शप्यन्ते www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy