SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 340 धातुरत्नाकर प्रथम भाग अदमिषुः क्रि० अस्नोहिष्यत् अस्नोहिष्यताम अस्नोहिष्यन् अस्नेक्ष्यत् अस्नेक्ष्यताम् अस्नेक्ष्यन् केचित्तु शमू-दमू-तमू श्रमू-भ्रमू-क्षमौ-मदै-असू-यसू-जसू-दसूवसू-प्युष-प्युस-पुस-प्लुषू-विस-कुस-कुश-वुस-मुस-मसै-लुटउच-भृशू-भ्रशू-वृश-कृश-जितृष-हष-रुष-डिप-ष्टूप-कुप-गुपयुप-रुप-लुप-लुभ-णभ-तुभ-क्लिदौ-त्रिमिदा-लिक्ष्विदा-ऋधूगृधूनां-पुष्यादित्वं नेच्छन्ति। तन्मते पुषाद्यडभावे सिचिअ० अशमीत् अशमिष्टाम् अशमिषुः अशमी: अशमिष्टम् अशमिष्ट अशमिषम् अशमिष्व अशमिष्म अदमीत् अदमिष्टाम् अदमी: अदमिष्टम् अदमिष्ट अदमिषम् अदमिष्व अदमिष्म अतमीत् अतमिष्टाम् अतमिषुः अतमी: अतमिष्टम् अतमिष्ट अतमिषम् अतमिष्व अतमिष्म अश्रमीत् अश्रमिष्टाम् अश्रमिषुः अश्रमी: अश्रमिष्टम् अश्रमिष्ट अश्रमिषम् अश्रमिष्व अश्रमिष्म अभ्रमीत् अभ्रमिष्टाम् अभ्रमिषुः अभ्रमीः अभ्रमिष्टम् अभ्रमिष्ट अभ्रमिषम् अभ्रमिष्व अभ्रमिष्म अक्षमीत् अक्षमिष्टाम् अक्षमिषुः अक्षमी: अक्षमिष्टम् अक्षमिष्ट अक्षमिष्व अक्षमिष्म अक्षांसीत् अक्षांस्ताम् अक्षांसुः अक्षांसी: अक्षांस्तम् अक्षांस्त अक्षांसम् अक्षांस्व अक्षांस्म अमादीत् अमादिष्टाम् अमादिषुः अमादी: अमादिष्टम् अमादिष्ट अमादिषम् अमादिष्व अमादिष्म अमदीत् अमदिष्टाम् अमदिषुः अमदी: अमदिष्टम् अमदिष्ट अमदिषम् आसीत् आसी: आसिषम् अयासीत् अयासी: अयासिषम् अयसीत् अयसी: अयसिषम् अजासीत् अजासी: अजासिषम् अजसीत् अजसी: अजसिषम् अदासीत् अदासी: अदासिषम् अदसीत् अदसी: अदसिषम् अवासीत् अवासी: अवासिषम् अवसीत् अवसी: अवसिषम् अप्योषीत् अप्योषी: अप्योषिषम् अप्योसीत् अमदिष्व आसिष्टाम् आसिष्टम् आसिष्व अयासिष्टाम् अयासिष्टम् अयासिष्व अयसिष्टाम् अयसिष्टम् अयसिष्व अजासिष्टाम् अजासिष्टम् अजासिष्व अजसिष्टाम् अजसिष्टम् अजसिष्व अदासिष्टाम् अदासिष्टम अदासिष्व अदसिष्टाम् अदसिष्टम् अदसिष्व अवासिष्टाम् अवासिष्टम् अवासिष्व अवसिष्टाम् अवसिष्टम् अवसिष्व अप्योषिष्टाम् अप्योषिष्टम् अप्योषिष्व अप्योसिष्टाम् अमदिष्म आसिषुः आसिष्ट आसिष्म अयासिषुः अयासिष्ट अयासिष्म अयसिषुः अयसिष्ट अयसिष्म अजासिषुः अजासिष्ट अजासिष्म अजसिषुः अजसिष्ट अजसिष्म अदासिषुः अदासिष्ट अदासिष्म अदसिषुः अदसिष्ट अदसिष्म अवासिषुः अवासिष्ट अवासिष्म अवसिषुः अवसिष्ट अवसिष्म अप्योषिषुः अप्योषिष्ट अप्योषिष्म अप्योसिषुः अक्षमिषम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy