________________
310
धातुरत्नाकर प्रथम भाग
अविषतम्
विविषतुः
वेक्तार:
____ वेविजै वेविजावहै वेविजामहै
वेविड्डि/ष्टात् वेविष्टम् ह्य० अवविक्त अवेविजाताम अवेविजत
वेविषाणि वेविषाव अवेविक्थाः अवेविजाथाम् अवेविग्ध्वम्
| ह्य० अवेवेट्/अवेवेड् अवेविष्टाम्
अवेवेट्/अवेवेड् अवेविष्टम् अवेविजि अवेविज्वहि अवेविज्महि
अवेविषम् अवेविष्व अ० अविक्त अविक्षाताम् अविक्षत
| अ० अविषत् अविषताम् अविक्था: अविक्षाथाम् अविग्ध्वम्/ड्ढ्वम्
अविषः अविक्षि अविश्वहि अविक्ष्महि
अविषम अविषाव प० विविजे विविजाते विविजिरे प० विवेष विविजिषे विविजाथे विविजिध्वे
विवेषिथ विविषथुः विविजे विविजिवहे विविजिमहे
विवेष विविषिव आ० विक्षीष्ट विक्षीयास्ताम् विक्षीरव्
आ० विष्यात्
विष्यास्ताम्
विष्याः विष्यास्तम् विक्षीष्ठाः विक्षीयास्थाम् विक्षीध्वम्
विष्यासम् विष्यास्व विक्षीय विक्षीवहि विक्षीमहि
श्व० वेष्टा
वेष्टारौ श्व० वेक्ता वेक्तारौ
वेष्टासि वेष्टास्थः वेक्तासे वेक्तासाथे वेक्ताध्वे
वेष्टास्मि वेष्टास्वः वेक्ताहे वेक्तास्वहे वेक्तास्मिहे भ० वेक्ष्यति भ० वेक्ष्यते वेक्ष्येते वेक्ष्यन्ते
वेक्ष्यसि वेक्ष्यथ: वेक्ष्यसे वेक्ष्येथे वेक्ष्यध्वे
वेक्ष्यामि वेक्ष्यावः वेक्ष्ये वेक्ष्यावहे वेक्ष्यामहे
क्रि० अवेक्ष्यत्
अवेक्ष्यताम्
अवेक्ष्यतम् क्रि० अवेक्ष्यत अवेक्ष्येताम् अवेक्ष्यन्त
अवेक्ष्यम् अवेक्ष्याव अवेक्ष्यथाः अवेक्ष्येथाम् अवेक्ष्यध्वम्
व० वेविष्टे वेविषाते अवेक्ष्ये अवेक्ष्यावहि अवेक्ष्यामहि
वेविक्षे वेविषाथे अथा पान्तः।
वेविषे वेविष्वहे ११४३. विष्लूकी (विष्) व्याप्तौ।
स० वेविषीत व० वेवेष्टि वेविष्टः वेविषति
वेषीविथाः
वेविषीयाथाम् वेवेक्षि वेविष्टः वेविष्ट
वेविषीय वेविषीवहि वेवेष्मि वेविष्वः वेविष्मः
प० वेविष्टाम् वेविषाताम् स० वेविष्यात् वेविष्याताम्
वेविश्व वेविषाथाम् वेविष्याः वेविष्यातम् वेविष्यात
वेविषावहै वेविष्याम् वेविष्याव वेविष्याम
ह्य० अवेविष्ट अवेविषाताम् प० वेवेष्टु/वेविष्टात् वेविष्टाम्
अवेविष्ठाः अवेविषाथाम् .
वेविष्ट वेविषाम अवेविषुः अवेविष्ट अवेविष्म अविषन् अविषत अविषाम विविषुः विविष विविषिम विष्यासुः
यास्त विष्यास्म वेष्टारः वेष्टास्थ वेष्टास्मः वेक्ष्यन्ति वेक्ष्यथ वेक्ष्यामः अवेक्ष्यन् अवेक्ष्यत अवेक्ष्याम वेविषते वेविड्दवे वेविष्महे वेविषीरन् वेविषिध्वम् वेविषीमहि वेविषताम् वेविड्ढ्वम् वेविषामहै अवेविषत अवेविड्ढ्वम्
वेक्ष्यतः
अवेक्ष्यः
वेविषीयाताम्
वेविष्युः
वेविषै
वेविषतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org