SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 304 धातुरत्नाकर प्रथम भाग अ० अपारीत् अपारी: अपारिषम् प० पपार पपरिथ पपार/पपर आ० पूर्यात् पूर्याः परितार: पूर्यासम् श्व० परिता परितासि परितास्मि भ० परिष्यति परिष्यसि परिष्यामि अपिपरम् अपिपृव अपिपृम अ० अपार्षीत् अपार्टाम् अपार्षुः अपार्षीः अपाटम् अपाष्ट अपार्षम् अपार्श्व अपाम प० पपार पप्रतुः पपर्थ पप्रथुः पपार/पपर पप्रिव पप्रिम आ० प्रियात् प्रियास्ताम् प्रियासुः प्रियाः प्रियास्तम् प्रियास्त प्रियासम् प्रियास्व प्रियास्म श्व० पर्ता पर्तारौ पत्रः पर्तासि पस्थि : पस्थि पर्तास्म पर्तास्वः पस्मिः भ० परिष्यति परिष्यतः परिष्यन्ति परिष्यसि परिष्यथः परिष्यथ परिष्यामि परिष्याव: परिष्यामः क्रि० अपरिष्यत् अपरिष्यताम् अपरिष्यन् अपरिष्यः अपरिष्यतम् अपरिष्यत अपरिष्यम् अपरिष्याम ऋदन्तोऽयं सेट् इत्येके (प) व० पिपर्ति पिपूर्तः पिपुरति पिपर्षि पिपूर्थः पिपूर्थ पिपर्मि पिपूर्वः पिपूर्मः स० पिपूर्यात् पिपूर्याताम् पिपूर्युः पिपूर्याः पिपूर्यातम् पिपूर्यात पिपूर्याम् पिपूर्याव पिपूर्याम प० पिपर्तु/पिपूर्तात् पिपूर्ताम् पिपूर्हि/पिपूर्तात् पिपूर्तम् पिपूर्त पिपराणि पिपराव पिपराम ह्य० अपिपः अपिपूर्ताम् अपिपरुः अपिपः अपिपूर्तम् अपिपूर्त अपिपरम् अपिपूर्व अपिपूर्म 1.} AFFAIRS 1 1 1 1 3 3. 4. 1 ३.३.३ अपारिष्टाम् अपारिषुः अपारिष्टम् अपारिष्ट अपारिष्व अपारिष्म पप्रतुः/पपरतुः पप्रुः/पपरु: पप्रथुः/पपरथुः पप्र/पपर पपरिव/पप्रिव पपरिम/पप्रिम पूर्यास्ताम् पूर्यासुः पूर्यास्तम् पूर्यास्त पूर्यास्व पूर्यास्म परितारौ परितास्थः परितास्थ परितास्वः परितास्मः परिष्यतः परिष्यन्ति परिष्यथ: परिष्यथ परिष्याव: परिष्यामः तथा परीष्यतः, इत्यादि। अपरिष्यताम् अपरिष्यन् अपरिष्यतम् अपरिष्यत अपरिष्याव अपरिष्याम परीष्यति क्रि० अपरिष्यत् अपरिष्यः अपरिष्यम् तथा अपरीष्यत् अपरीष्यताम्, इत्यादि। ११३५. 5क् (ऋ) गतौ। व० इयर्ति इयर्षि इयूति इयर्थ इय॒मः इय॒युः इययात पिपरतु इयतः इयथः इयवः इयूयाताम् इय्यातम् इय्याव इयताम् इय॒तम् इयराव ऐयताम् इयर्मि स० इययात् इययाः इय्याम् प० इयर्तु/इय॒तात् इयहि/इयतात् इयराणि ह्य० ऐयः इययाम इयत इयराम ऐयरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy