SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 302 अहौषी: अहौषम् प० जुहवाञ्चकार जुहवाञ्चकर्थ जुहवाञ्चक्रतुः जुहवाञ्चक्रथुः जुहवाञ्चकार/चकर जुहवाञ्चकृव जुहवाबभूव/जुहवामास जुहाव आ० हूयात् हूया : हूयासम् व० होता होतासि होतास्मि भ० होष्यति होष्यसि होष्यामि क्रि० अहष्यत् अहोष्यः अहोम् व० जहाति जहासि जहामि स० जह्यात् जह्या: ह्य० अजहात् अजहा: अष्टम् अहौष्व अजहाम् अ० अहासीत् Jain Education International तथा जुहुवतुः हूयास्ताम् हूयास्तम् हूयास्व होतारौ होतास्थः होतास्वः होष्यतः होष्यथः होष्यावः अष् अहौष्ट अहौष्म जुहवाञ्चक्रिरे जुहवाञ्चक्र जुहवाञ्चकृम जह्याताम् जह्यातम् जह्याव जुहुवुः, हूयासुः हूयास्त हूयास्म होतार: अम् अहोष्याव अथादन्तोऽनिट् च । ११३१. ओहांक् (हा) त्यागे। जहित: जहीत: जहिथः / जहीथः जहिव: /जहीव: इत्यादि । स्थ होतास्मः होष्यन्ति होष्यथ होष्यामः अहोष्यन् अहोष्यत अहोष्याम जह्यायम् प० जहातु / जहितात्/जहिताम् जहीतात्/जहीताम् जहतु जहाहि / जहीहि / जहिहि जहितम् / जहीतम् जहित / जहीत जहानि जहाव जहाम अजहिताम / अजहीताम् अजहुः अजहीतम्/अजहितम् अजहीत / अजहित अजहिव/अजहीव अजहिम / अजहीम अहासिष्टाम् अहासिषुः जहति जहिथ / जहीथ जहिम: / जहीम: जह्यायुः जह्यात जह्याम अहासी: अहासिष ज० जहौ जहिथ / जहाथ जहौ आ० यात् हेया: हेयासम् श्व० हाता हातास हातास्मि भ० हास्यति हास्यसि हास्यामि क्रि० अहास्यत् अहास्यः अहास्यम् व० बिभेति/बिभीत: बिभेषि बिभेमि स० बिभियात् बिभियाः बिभियाम् अहासष्टम् अहासिष्व ह्य० अबिभेत् (द्) अबिभे For Private & Personal Use Only जहतुः जहथुः जहिव हेयास्ताम् हेयास्तम् हेयास्व हातारौ हातास्हः हातास्वः हास्यतः हास्यथ: : हास्याव: तथा बिभीयात् बिभीयाताम् बिभीयाः बिभीयातम् बिभीयाम् बिभीयाव प० बिभेतु/ बिभितात् बिभिताम् बिभीतात् बिभीताम् बिभिहि / बिभितात् बिभितम् बिभीहि/बिभीतात् बिभीतम् बिभयानि बिभयाव धातुरत्नाकर प्रथम भाग अहासिष्ट अहासिष्म अहास्यताम् अहास्यतम् अहास्याव अथेदन्तावनिटयै च । ११३२. ञिभींक् (भी) भये । बिभित बिभिथ: / बिभीथः बिभिव: / बिभीवः बिभियाताम् बिभियातम् बिभियाव जहुः जह जहिम हेयासुः हेयास्त हेयास्म हातार: हातास्ह हातास्मः हास्यन्ति हास्यथ हास्यामः अहास्यन् अहास्यत अहास्याम बिभ्यति बिभिथ/बिभीथ बिभिमः/बिभीमः बिभियायुः बिभियात भयाम बिभीयायुः बिभीयात बिभीयाम बिभ्यतु बिभित बिभीत बिभयाम अबिभिताम् / अबिभीताम् अबिभयुः अबिभितम् अबिभित अबिभीतम् अबिभीत www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy