SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ अदादिगण 295 प० ववसे ववसाते ववसिरे ववसिषे ववसाथे ववसिध्वे ववसे ववसिवहे ववसिमहे आ० वसिषीष्ट वसिषीयास्ताम् वसिषीरन् वसिषीष्ठाः वसिषीयास्थाम् वसिषीध्वम् वसिषीय वसिषीवहि वसिषीमहि श्व० वसिता वसितारौ वसितारः वसितासे वसितासाथे जसिताध्वे वसिताहे वसितास्वहे वसितास्मिहे भ० वसिष्यते वसिष्येते वसिष्यते वसिष्यसे वसिष्येथे वसिष्यध्वे वसिष्ये वसिष्यावहे वसिष्यामहे क्रि० अवसिष्यत अवसिष्येताम् अवसिष्यत अवसिष्यथाः अवसिष्येथाम् अवसिष्यध्वम् अवसिष्ये अवसिष्यावहि अवसिष्यामहि १११८. आङः शासूकि (आ-शास्) इच्छायाम्। आङ् इत्याङ्यूर्व एवायं प्रयोज्यो न केवलो नाप्यन्योपसर्गपूर्व इत्येवमर्थम् व० आशास्ते आशासाते आशासते आशास्से आशासाथे आशाद्ध्वे/ध्वे आशासे आशास्वहे आशास्महे स० आशासीत आशासीयाताम् आशासीरन् आशासीथाः आशासीयाथाम् आशासीध्वम् आशासीय आशासीवहि आशासीमहि प० आशास्ताम् आशासाताम् आशासताम् आशास्स्व आशासाथाम् आशाद्ध्वम्/ध्वम् आशासै आशासावहै आशासामहै ह्य० आशास्त आशासाताम् आशासत आशास्थाः आशासाथाम् आशाद्ध्वम्/ध्वम् आशासि आशास्वहि आशास्महि अ० आशासिष्ट आशासिषाताम् आशासिषत आशासिष्ठाः आशासिषाथाम् आशासिड्ढ्वम्/ध्वम् आशासिषि आशासिष्यहि आशासिष्महि प० आशसासे आशसासाते आशसासिरे आशसासिषे आशसासाथे आशसासिध्वे आशसासे आशसासिवहे आशसासिमहे आ० आशासिषीष्ट आशासिषीयास्ताम् आशासिषीरन् आशासिषीष्ठाः आशासिषीयास्थाम् आशासिषीध्वम् आशासिषीय आशासिषीवहि आशासिषीमहि श्व० आशासिता आशासितारौ आशासितारः आशासितासे आशासितासाथे आशासिताध्वे आशासिताहे आशासितास्वहे आशासितास्मिहे भ० आशासिष्यते आशासिष्येते आशासिष्यते ___आशासिष्यसे आशासिष्येथे आशासिष्यध्वे आशासिष्ये आशासिष्यावहे आशासिष्यामहे क्रि० आशासिष्यत आशासिष्येताम् आशासिष्यत आशासिष्यथाः आशासिष्येथाम् आशासिष्यध्वम् आशासिष्ये आशासिष्यावहि आशासिष्यामहि १११९. आसिक् (आस्) उपवेने। व० आस्ते आसाते आसते स० आसीत आसीयाताम् आसीरन् प० आस्ताम् आसाताम् आसताम् ह्य० आस्त आसाताम् आसत अ० आसिष्ट आसिषाताम् आसिषत प० आसांचके आसांचक्राते आसांचक्रिरे आ० आसिषीष्ट आसिषीयास्ताम् आसिषीरन् श्व० आसिता आसितारौ आसितारः भ० आसिष्यते आसिष्येते आसिष्यते क्रि० आसिष्यत आसिष्येताम् आसिष्यत ११२०. कसुकि (कंस्) गतिशातनयोः। व० कंस्ते कंसाते कंसते स० कंसीत कंसीयाताम् कंसीरन प० कंस्ताम् कंसताम् ह्य० अकंस्त अकंसाताम् अकसत अ० अकंसिष्ट अकंसिषाताम् अकसिषत कंसाताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy