SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 292 व० पृङ्क्ते ० पृञ्ज पृ० पृङ्क्ताम् ह्य० अपृङ्क्त अ० अपृञ्जिष्ट अथ जान्तः सेट् । ११०९. पृजुडक् (पृञ्ज्) सम्पचने । मिश्रण इत्यर्थः । प० पृपृञ्जे आ० पृञ्जिषीष्ट श्व० पृञ्जिता भ० पृञ्जिष्यते क्रि० अपृञ्जिष्यत व० वृक्ते वृक्षे वृजे स० वृजीत व० पिङ्क्ते स० पिञ्जीत पि० पिङ्क्ताम् ह्य० अपिङ्क्त अ० अपिञ्जिष्ट प० पिपिञ्जे आ० पिञ्जिषीष्ट श्व० पिञ्जिता भ० पिञ्जिष्यते क्रि० अपिञ्जिष्यत वृजीथा: वृजीय पृञ्जते पृञ्जते पृञ्जीयाताम् पृञ्जीरन् पृञ्जाताम् पृञ्जताम् अपृञ्जाताम् अपृञ्जत अपृञ्जिषाताम् अञ्ज पृपृञ्जाते पृपृञ्जिरे पृञ्जिषीयास्ताम् पृञ्जिषीरन् पृञ्जितार: पृञ्जिष्यते पृञ्जितारौ पृञ्जिष्ये १११०. पिजुक् (पिज्) सम्पचने । मिश्रण इत्यर्थः । पिञ्जाते पिञ्जते पिञ्जीयाताम् पिञ्जीरन् पिञ्जाताम् पिञ्जताम् अपिञ्जत Jain Education International अपृञ्जष्येताम् अपृञ्जष् अपिञ्जाताम् अपिञ्जिषाताम् अपिञ्जिषत पिपिञ्जाते पिपिञ्जिरे पिञ्जिषीयास्ताम् पिञ्जिषीरन् पिञ्जितारौ पिञ्जितार: पिञ्जिष्येते पिञ्जिष्यते अपिञ्जिष्यत अपिञ्जिष्येताम् ११११. वृजैकि (वृज्) वर्जने । वृजाते वृजाथे वृज्वहे वृजीयाताम् वृजीयाथाम् वृजीवहि वृजते वृग्ध्वे वृज्महे वृजीरन् वृजीध्वम् वृजीमहि प० वृक्ताम् वृक्ष्व वर्जे ह्य० अवृक्त अवृक्थाः अवृि अ० अवर्जिष्ट अवर्जियिष्ठाः अवर्जिषि ० वजे वृि वृजे आ० वर्जिषीष्ट वर्जिषीष्ठाः वर्जिषीय श्व० वर्जिता वर्जितासे वर्जिताहे भ० वर्जिष्यते वर्जिष्यसे वर्जिष्ये क्रि० अवर्जिष्यत अवर्जिष्यथाः अवर्जिष्ये व० निङ्क्ते स० निञ्जीत नि० निङ्क्ताम् ० अनिङ्क्त अ० अनिञ्जिष्ट प० निनिञ्जे धातुरत्नाकर प्रथमं भाग वृजताम् वृग्ध्वम वर्जामहै अवृजत अवृग्ध्वम् वृ अवृि अवर्जिषाताम् अवर्जिषत अवर्जिषाथाम् अवर्जिष्वहि For Private & Personal Use Only वृजाताम् वृजाथाम् वर्जा है अवृजाताम् अवृजाथाम् अवर्जिडूवम्/ध्वम् अवर्जिष्महि ववृजिरे ववृजिध्वे वृजम वर्जिषीयास्ताम् वर्जिषीरन् वर्जीयास्थाम् वर्जिषीध्वम् वर्जिषीवहि वर्जिषीमहि वर्जितारौ वर्जितार: वर्जितासाथे वर्जिताध्वे वर्जितास्वहे वर्जितास्मिहे वर्जिष्येते वर्जिष्यते वर्जिष्येथे वर्जिष्यध्वे वर्जिष्यावहे वर्जिष्यामहे अवर्जिष्येताम् अवर्जिष्यत अर्जष्येथाम् अवर्जिष्यध्वम् अवर्जिष्यावहि अवर्जिष्यामहि १११२. णिजुकि (निज्) शुद्धौ । वृजा ववृजाथे वृजिव निञ्जाते निञ्जते निञ्जीयाताम् निञ्जीरन् निञ्जाताम् निञ्जताम् अनिञ्जाताम् अनिञ्जत अनिञ्जिषाताम् अनिञ्जिषत निनिञ्जाते निनिञ्जिरे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy