SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अदादिगण भ० शासिष्यति शासिष्यसि शासिष्यामि क्रि० अशासिष्यत् अशासिष्यः अशासिष्यम् व० वक्ति बक्षि वच्मि स० वच्यात् वच्या: वच्याम् प० वक्तु/वक्तात् वग्धि/वक्तात् वचानि हा० अवक ग् अवक, ग् अवचम् अ० अवोचत् अवोचः अवोचम् प० उवाच आ० उच्यात् उच्या: उच्यासम् शासिष्यन्ति शासिष्यथ शासिष्यामः अशासिष्यताम् अशासिष्यन् अशासिष्यतम् अशासिष्यत अशासिष्याव अशासिष्याम अथ चान्तः । १०९६. वर्धक (वच्) भाषणे। श्व० वक्ता वक्तासि वक्तास्मि शासिष्यतः शासिष्यथः शासिष्यावः ऊचतुः उवचिथ उवक्थ ऊचधुः उवाच / उवच ऊचिव Jain Education International वचन्ति वक्थ वच्मः वच्युः वच्यात वच्याम बचन्तु वक्त वचाम अवक्ताम् अवचन् अवक्तम् अवक्त अवच्च अवच्म अवोचताम् अवाचन् अवोचतम् अवोचत अवोचाव अवोचाम् वक्त: वक्थः वच्चः वच्याताम् वच्यातम् वच्याव वक्ताम् वक्तम् वचाव उच्यास्ताम् उच्यास्तम् उच्यास्व वक्तारौ वक्तास्थः वक्तास्वः ऊचुः ऊच ऊचिम उच्यासुः उच्यास्त उच्यास्म वक्तारः वक्तास्थ वक्तास्मः भ० वक्ष्यति वक्ष्यसि वक्ष्यामि क्रि० अवक्ष्यत् अवक्ष्य: अवक्ष्यम् व० माष्टि माक्षिं मार्जिम सं०] मृज्यात् मृज्याः मृज्याम् प० माटु/मृष्टात् मृद / मृष्टात् मार्जानि ह्य० अमा-ड् अमार्ट-ड् अमार्जम् अ० अमाक्षत् अमाक्षः अमार्क्षम् अमार्जीत् प० ममार्ज मार्जि ममार्ज आ० मृज्यात् मृज्या: मृज्यासम् ४० मा माष्टसि माष्टस्मि मार्जिता भ० मायति अथ मान्तः १०९७. मृजीक् (मृज्) भुद्धी। मृष्टः मृष्टः मृज्वः वक्ष्यतः वक्ष्यथः वक्ष्यावः अवक्ष्यताम् अवक्ष्यतम् अवक्ष्याव For Private & Personal Use Only मृज्याताम् मृज्यातम् मृज्याव मृष्टाम् मृष्टम् मार्जाव अमृष्टाम् अमृष्टम् अमृज्व अम् अमाष्टम् तथा अमाव अमार्जिष्टाम् ममार्जतुः /ममृजतुः ममार्जथुः/ममृजथुः ममार्जिव / ममृजिव मृज्यास्ताम् मृज्यास्तम् मृज्यास्व माष्टरौ माष्टस्थ: मार्शस्व वक्ष्यन्ति वक्ष्यथ वक्ष्यामः अवक्ष्यन् अवक्ष्यत अवक्ष्याम तथा मार्जितारी मार्क्ष्यतः 287 मृजन्ति / मार्जन्ति मृष्ट मृज्म: मृज्युः मृज्यात मृज्याम मृजन्तु/मार्जन्तु मृष्ट मार्जाम अमार्जन्/अमृजन् अमृष्ट अमृज्म अक्षुः अमाष्ट अमाम अमार्जिषुः इत्यादि ममार्जुः /ममृजुः ममार्ज/ममृज मार्जिम / मृजिम मृज्यासुः मृज्यास्त मृज्यास्म माष्टरः मास्थ मास्मः मार्जितारः इत्यादि मार्क्ष्यन्ति www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy