SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अदादिगण 281 १०८०. युंक् (यु) मिश्रणे। युतः युवन्ति व० यौति यौषि नुवन्ति नुयुः युथः युथ यौमि युमः स० युयात् अनुवन् युयुः युयात युयाः युव: युयाताम् युयातम् युयाव युताम् युतम् युयाम युवन्तु युत यवाव यवाम अयुवन् अयुत युयाम् प० यौतु/युतात् युहि/युतात् यवानि ह्य० अयौत् अयौः अयवम् अ० अयावीत् अयावी: अयाविषम् युयाव युयविथ युयाव/युयव आ० यूयात् अयुताम् अयुतम् अयुव अयाविष्टाम् अयाविष्टम् अयाविष्व अयुम अयाविषुः अयाविष्ट अयाविष्म १०८१. गुंक् (नु) स्तुतौ। व० नौति नुतः स० नुयात् नुयाताम् प० नौतु/नुतात् नुताम् नुवन्तु ह्य० अनौत् अनुताम् अ० अनावीत् अनाविष्टाम् अनाविषुः प० नुनाव नुनुवतुः नुनुवुः आ० नूयात् नूयास्ताम् नूयासुः श्व० नविता नवितारौ नवितारः भ० नविष्यति नविष्यतः नविष्यन्ति क्रि० अनविष्यत् अनविष्यताम् अनविष्यन् १०८२. क्ष्णुक् (क्षु) तेजने। व० क्ष्णौति क्ष्णुतः क्ष्णुवन्ति स० क्ष्णुयात् क्ष्णुताम् । क्ष्णुयुः प० क्ष्णौतु/क्ष्णुतात् क्ष्णुताम् क्ष्णुवन्तु ह्य० अक्ष्णौत् अक्ष्णुताम् अक्ष्णुवन् अ० अक्ष्णावीत् अक्षणाविष्टाम् अक्षणाविषुः प० चुक्ष्णाव चुक्ष्णुवतुः चुक्ष्णुवुः आ० क्ष्णूयात् क्ष्णूयास्ताम् क्ष्णूयासुः श्व० क्ष्णविता क्ष्णवितारौ क्ष्णवितारः भ० क्षणविष्यति क्षणविष्यत: क्ष्णविष्यन्ति क्रि० अक्ष्णविष्यत् अक्षणविष्यताम् अक्षणविष्यन् १०८३. सुंक् (स्नु) प्रस्रवणे। प्रस्रवणं क्षरणम्। व० स्नौति स्नुतः स्नुवन्ति | स० स्नुयात् स्नुयाताम् स्नुयुः | प० स्नौतु/स्नुतात् स्नुताम् स्नुवन्तु ह्य० अस्नौत् अस्नुताम् । अस्नुवन् अ० अस्नानीत् अस्नाविष्टाम् अस्नाविषुः प० सुस्नाव सुस्नुवतुः सुस्नुवुः |आ० स्नूयात् स्नूयास्ताम् स्नूयासुः यूयाः यूयासम् श्व० यविता यवितासि यवितास्मि भ० यविष्यति यविष्यसि यविष्यामि क्रि० अयविष्यत् अयविष्यः युयुवतुः युयुवथुः युयुविव यूयास्ताम् यूयास्तम् यूयास्व यवितारौ यवितास्थः यवितास्वः यविष्यतः यविष्यथ: यविष्याव: अयविष्यताम् अयविष्यतम् अयविष्याव युयुवुः युयुव युयुविम यूयासुः यूयास्त यूयास्म यवितारः यवितास्थ यवितास्मः यविष्यन्ति यविष्यथ यविष्यामः अयविष्यन् अयविष्यत अयविष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy