SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अदादिगण 279 अवैषुः द्युतः धुवन्ति द्यौषि द्यौमि द्युमः विव्यतुः विव्युः धुयुः वीयासुः वीयास्तम् द्युत वीयास्म. वेतास्थ अद्युताम् वेष्यतः अद्युम अवे: अवेतम् अवीत अवयम् अवीव अवीम अ० अवैषीत् अवैष्टाम् अवैषीः अवैष्टम् अवैष्ट अवैषम् अवैष्व अवैष्म प० विवाय विवयिथ/विवेथ विव्यिव विव्यिम विवाय/विवय विव्यथु विव्य आ० वीयात् वीयास्ताम् वीयाः वीयास्त वीयासम् वीयास्व श्व० वेता वेतारौ वेतारः वेतासि वेतास्थः वेतास्मि वेतास्वः वेतास्मः भ० वेष्यति वेष्यन्ति वेष्यसि वेष्यथ: वेष्यथ वेष्यामि वेष्यामः क्रि० अवेष्यत् अवेष्यताम् अवेष्यः अवेष्यतम् अवेष्यत अवेष्यम् अवेष्याव अवेष्याम १०७६. वीक् (वी) ईंक इति। धात्वन्तरप्रश्लेष इति केचित्। व० एति ईत: इयन्ति स० ईयात् ईयाताम् प० एतु/ईतात् ईयन्तु ह्य० ऐत् ऐताम् आयन् अ० ऐषीत् ऐष्टाम् प० अयाञ्चकार अयाञ्चक्रतुः अयाञ्चक्रुः आ० ईयात् ईयास्ताम् ईयासुः श्व० एता एतारौ एतारः भ० एष्यति एष्यत: एष्यन्ति क्रि० ऐष्यत् ऐष्यताम् ऐष्यन् वेष्याव: ॥अथोदन्ता दश॥ १०७७. धुंक् (धु) अभिगमने। व० द्यौति धुथः धुथ धुवः स० द्युयात् धुयाताम् धुयाः धुयातम् धुयात धुयाम् धुयाव धुयाम प० द्यौतु/द्युतात् घुताम् धुवन्तु धुहि/धुतात द्युतम् द्यवानि द्यवाव द्यवाम ह्य० अद्यौत् अधुवन् अद्यौः अद्युतम् अद्युत अद्यवम् अधुव अ० अद्यौषीत् अद्यौष्टाम् अद्यौषुः अद्यौषीः अद्यौष्टम् अद्यौष्ट अद्यौषम् अद्यौष्व अद्यौष्म प० दुद्याव दुधुवतुः दुधुवुः दुधविथ/दुद्योथ दुधुवथुः दुद्याव/दुधव दुधुविव आ० घूयात् द्यूयास्ताम् द्यूयासुः यूयाः घूयास्तम् यूयास्त धूयासम् घूयास्व यूयास्म श्व० द्योता द्योतारौ द्योतार: द्योतासि द्योतास्थ: द्योतास्थ द्योतास्मि द्योतास्वः द्योतास्मः भ० द्योष्यति द्योष्यतः द्योष्यन्ति द्योष्यसि द्योष्यथ: द्योष्यथ धोष्यामि द्योष्याव: द्योष्यामः क्रि० अद्योष्यत् अद्योष्यताम् अद्योष्यन् अद्योष्यः अद्योष्यतम् अद्योष्यत अद्योष्यम् अद्योष्याव अद्योष्याम अवेष्यन् EFFEE EFFEE FREEEEEEEEEEEEE दुधुव दुधुविम ईयुः ईताम् ऐषुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy