SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 256 ह्वातास्मि हास्यति वायसि हास्यामि क्रि० अह्नास्यत् अह्वास्यः अह्वास्यम् भ० व० ह्वयते ह्वयसे ये सह्वयेत प० ह्वयेथाः ह्वयेय ह्य० ह्वयताम् ह्वयस्व अह्वयत अह्वयथा: अह्वये अ० अह्नास्त अह्वास्था: अह्वासि अह्वत अह्वथा: अह्वे प० जुहुवे जुहुविषे जुहुवे आ० ह्रासीष्ट ह्रासीष्ठा: हासीय Jain Education International ह्वातास्वः ह्वास्यतः ह्वास्यथः ह्वास्याव: अह्वास्ताम् अह्वास्यतम् अह्वास्याव आत्मनेपद ह्वये ह्वयेथे ह्वयावहे ह्वाम् ह्वयेथाम ह्वावहै ह्वयेयाताम् ह्वयेरन् ह्वयेयाथाम् ह्वयेध्वम् ह्वयेवहि अह्वयेताम् अह्वयेथाम अह्वयावहि ह्वातास्मः ह्वास्यन्ति ह्वास्यथ ह्वास्यामः अह्नास्यन् अह्वास्यत अह्वास्याम अम् अह्वेथाम् अह्वावहि ह्वयन्ते ह्वयध्वे जुहुवा जुहुवा जुहुविव अह्वासाताम् अह्वासत अह्नासाथाम् अह्वास्वहि तथा ह्वयन्ताम् ह्वयध्वम् ह्वयाम अह्वयन्त अह्वयध्वम् अह्वयामहि अह्वाद्ध्वम्/ध्वम् अह्वास्महि अह्वन्त अह्वध्वम् अह्वामहि जुहुविरे जुहुविध्वे / वे जुम ह्वासीयास्ताम् ह्वासीरन् ह्वासीयास्थाम् ह्वासीध्वम् ह्रासी हि सीमहि ह्वाता ह्वात ह्वाताहे भ० ह्वास्यते ह्वास्से ह्वास्ये क्रि० अह्नास्यत श्व० व० अह्वास्यथाः अह्वास् प० सत् वपे: वयम् प० वपति वपसि वपामि वपतु/वपतात् वप/वपतात् वपानि ह्य० अवपत् अवपः अवपतम् अ० अवाप्सीत् अवाप्सीः अवाप्सम् उवाप उवपथ / उवाथ उवाप / उवप आ० उप्यात् उप्याः उप्यासम् For Private & Personal Use Only ह्वातारौ ह्वातासाथे ॥ अथ पान्तः ।। ९९५. डुवपीं (वप्) बीजसंताने । बीजानां संतान क्षेत्रे विस्तारणम् । वपतः वपन्ति पथ: वपथ वपाव: वपामः वपेताम् पेपुः वपेतम् वत aa पेम ह्वात ह्वा ह्वास्येथे ह्वास्याव ह्वास्याम अह्वास्येताम् अह्नास्यन्त अह्नास्येथाम् अह्वास्व वपताम् वपतम् वपाव अवपताम् अवपतम् अवपाव अवाप्ताम् अवाप्तम् अवाप्स्व धातुरत्नाकर प्रथम भाग ह्वातार: ह्वाताध्वे ह्वातास्मि हास्यन्ते ह्रास्यध्वे ऊपतुः ऊपथुः ऊपिव उप्यास्ताम् उप्यास्तम् उप्यास्व अह्वास्यध्वम् अह्वास्यामहि वपन्तु वपत वपाम अवपन् अवपत अवपाम अवाप्सुः अवाप्त अवाप्स्म ऊपुः ऊप ऊपिम उप्यासुः उप्यास्त उप्यास्म www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy