SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 251 रोहसि रोहामि रोहामः रोहेयुः रोहे: अकसिष्यः अकसिष्यतम् अकसिष्यत अकसिष्यम् अकसिष्याव अकसिष्याम ९८८. रुहं (रु) जन्मनि। बीजजन्मनीत्यन्ये। भीजन्माङ्क रोत्पत्तिः। व० रोहति रोहतः रोहन्ति रोहथः रोहथ रोहावः स० रोहेत् रोहेत रोहेम रोहतु/रोहतात् रोहताम् रोह/रोहतात् रोहतम् रोहत रोहाणि रोहाव | ह्य० अरोहत् अरोहताम् अरोहन् अरोहतम् अरोहत अरोहम् अरोहाव अरोहाम अ० अरुक्षत् अरुक्षताम् अरुक्षन् अरुक्षः अरुक्षतम् अरुक्षत अरुक्षम् अरुक्षाव अरुक्षाम रोहेताम् रोहेतम् रोहेव रोहेयम् प० रोहन्तु रोहाम अक्रोक्ष्यः अक्रोक्ष्यतम् अक्रोक्ष्यत अक्रोक्ष्यम् अक्रोक्ष्याव अक्रोक्ष्याम ९८७. कस (कस्) गतौ। व० कसति कसत: कसन्ति कससि कसथ: कसथ कसामि कसाव: कसामः स० कसेत् कसेताम् कसेयुः कसे: कसेतम् कसेत कसेयम् कसेव कसेम प० कसतु/कसतात् कसताम् कसन्तु कस/कसतात् कसतम् कसत कसानि कसाव कसाम ह्य० अकसत् अकसताम् अकसन् अकस: अकसतम् अकसत अकसम् अकसाव अकसाम अ० अकासीत् अकासिष्टाम् अकासिषुः अकासी: अकासिष्टम् अकासिष्ट अकासिषम् अकासिष्व अकासिष्म अ० अकसीत् अकसिष्टाम् अकासिषुः अकसी: अकसिष्टम् अकसिष्ट अकसिषम् अकसिष्व अकसिष्म प० चकास चकसतुः चकसुः चकसिथ चकसथुः चकस चकास/चकस चकसिव चकसिम आ० कस्यात् कस्यास्ताम् कस्यासुः कस्याः कस्यास्तम् कस्यास्त कस्यासम् कस्यास्व कस्यास्म श्व० कसिता कसितारौ कसितार: कसितासि कसितास्थः कसितास्थ कसितास्मि कसितास्वः कसितास्मः भ० कसिष्यति कसिष्यतः कसिष्यन्ति कसिष्यसि कसिष्यथ: कसिष्यथ कसिष्यामि कसिष्याव: कसिष्यामः क्रि० अकसिष्यत् अकसिष्यताम् अकसिष्यन् अरोहः प० रुरोह रुरुहतुः रुरुहथुः रुरुहिव रुरुह रुरुहिम रुद्यास्ताम् रुद्यास्तम् रुद्यासुः रुद्यास्त रुद्यास्व रुद्यास्म रोढार: रुरोहिथ रोह आ० रुद्यात् रुद्याः रुद्यासम् श्व० रोढा रोढासि रोढास्मि भ० रोक्ष्यति रोक्ष्यसि रोक्ष्यामि क्रि० अरोक्ष्यत् रोढारौ रोढास्थ: रोढास्वः रोक्ष्यतः रोक्ष्यथ: रोक्ष्याव: अरोक्ष्यताम् रोढास्थ रोढास्मः रोक्ष्यन्ति रोक्ष्यथ रोक्ष्यामः अरोक्ष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy