SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 8 क्रि० अध्मास्यत् अध्मास्यः अध्मास्यम् व० तिष्ठति तिष्ठसि तिष्ठामि अध्मास्यताम् अध्मास्यन् अध्मास्यतम् अध्मास्यत अध्मास्याम तस्थौ आ० स्थेयात् स्थेया: स्थेयासम् अध्मास्याव ५. ष्ठां (ष्ठा) गतिनिवृत्तौ । तिष्ठतः स० तिष्ठेत तिष्ठे: तिष्ठेयम् प० तिष्ठतु / तिष्ठतात् तिष्ठताम् तिष्ठ/ तिष्ठतात् तिष्ठतम् तिष्ठानि तिष्ठाव ह्य० अतिष्ठत् अतिष्ठः अतिष्ठम् अ० अध्यष्ठात् अध्यष्ठाः अभ्यष्ठाम् श्व० स्थाता तिष्ठन्ति तिष्ठथ तिष्ठामः तिष्ठेयुः तिष्ठेत तिष्ठेम तिष्ठन्तु तिष्ठत तिष्ठाम अतिष्ठताम् अतिष्ठन् अतिष्ठतम् अतिष्ठत अतिष्ठाव अतिष्ठाम अध्यष्ठाताम् अध्यदुः अध्यष्ठातम् अध्यष्ठात अध्यष्ठाव अध्यष्ठाम तथा अस्थात् अस्थाताम् अस्था: अस्थातम् अस्थाम् अस्थाव प० अधितष्ठौ / तस्थौ तस्थतुः तिष्ठथः तिष्ठावः तिष्ठेताम् तिष्ठेतम् तिष्ठेव Jain Education International तस्थाथ/तस्थिथ तस्थथुः तस्थिव अस्थुः अस्थात अस्थाम तस्थुः तस्थ तस्थिम स्थेयास्ताम् स्थेयासुः स्थेयास्तम् स्थेयास्त स्थेयास्व स्थेयास्म स्थातारी स्थातासि स्थातास्थः स्थातास्मि स्थातास्वः भ० स्थास्यति स्थास्यतः स्थास्यसि स्थास्यथः स्थातार: स्थातास्थ स्थातास्मः स्थास्यन्ति स्थास्यथ स्थास्यामि क्रि० अस्थास्यत् अस्थास्यः अस्थास्यम् व० मनति मनसि मनामि स० [मनेत् मनेः मनेयम् प० मनतु / मनतात् मन/मनतात् मनानि ह्य० अमनत् अमनः अमनतम् अ० अम्नासीत् अम्नासी: अम्नासिषम् प० मम्नौ 왕이 स्थास्यावः स्थास्यामः अस्थास्यताम् अस्थास्यन् अस्थास्यतम् अस्थास्यत अस्थास्याव अस्थास्याम ६. मां (म्ना) अभ्यासे । म्नायात् म्नाया: मनायासम् मनाता म्नातासि म्नातास्मि For Private & Personal Use Only मनतः मनर्थः मनाव: मनेताम् मनेतम् मनेव मम्नतुः मम्नाथ / मनिथ मम्नथुः मम्नौ मम्निव आ० म्नेयात् म्नेयाः म्नेयासम् मनताम् मनतम् मनाव धातुरत्नाकर प्रथम भाग नेवास्ताम् म्नेयास्तम् म्नेयास्व अमनताम् अमनतम् अमनाव अमनाम अम्नासिष्टाम् अम्नासिषुः अम्नासिष्टम् अम्नासिष्ट अम्नासिष्व अम्नासिष्म तथा म्नायास्ताम् म्नायास्तम् म्नायास्व नातारौ म्नातास्थः म्नातास्वः मनन्ति मनथ मनामः मनेयुः मनेत मनेम मनन्तु मनत मनाम अमनन् अमनत मम्नुः मम्न मम्निम म्नेयासुः म्नेयास्त म्नेयास्म म्नायासुः म्नायास्त म्नायास्म म्नातार: म्नातास्थ म्नातास्मः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy