SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 227 दधाविरे चीवेयुः चीव्यासुः प० दधावे दधावाते आ० धाविषीष्ट धाविषीयास्ताम् धाविषीरन् श्व० धाविता धावितारौ धावितार: भ० धाविष्यते धाविष्येते धाविष्यन्ते क्रि० अधाविष्यत अधाविष्येताम् अधाविष्यन्त ९२१ चीवृग् (चीव्) झषीवत्। झषी आदानसंवरणयोर्वक्ष्यते तद्वदयमप्यादानसंवरणयोरित्यर्थः। व० चीवति चीवतः चीवन्ति स० चीवेत् चीवेताम् प० चीवतु/चीवतात् चीवताम् चीवन्तु ह्य० अचीवत् अचीवताम् अचीवन् अ० अचीवीत् अचीविष्टाम् अचीविषुः प० चिचीव चिचीवतुः चिचीवुः आ० चीव्यात् चीव्यास्ताम् श्व० चीविता चीवितारौ चीवितारः भ० चीविष्यति चीविष्यतः चीविष्यन्ति क्रि० अचीविष्यत् अचीविष्यताम् अचीविष्यन् आत्मनेपद व० चीवते चीवेते चीवन्ते स० चीवेत चीवेयाताम् चीवेरन् प० चीवताम् चीवेताम् चीवन्ताम् ह्य० अचीवत अचीवेताम् अचीवन्त अ० अचीविष्ट अचीविषाताम् अचीविषत प० चिचीवे चिचीवाते चिचीविरे आ० चीविषीष्ट चीविषीयास्ताम् चीविषीरन् श्व० चीविता चीवितारौ चीवितारः भ० चीविष्यते चीविष्येते चीविष्यन्ते क्रि० अचीविष्यत अचीविष्येताम् अचीविष्यन्त अथ शान्तः सेट् च। ९२२ दाशृङ् (दाश्) दाने। व० दाशति दाशतः दाशन्ति स० दाशेत् दाशेताम् दाशेयुः प० दाशतु/दाशतात् दाशताम् दाशन्तु ह्य० अदाशत् अदाशताम् अदाशन् अ० अदाशीत् अदाशिष्टाम् अदाशिषुः प० ददाश ददाशतुः ददाशुः आ० दाश्यात् दाश्यास्ताम् दाश्यासुः श्व० दाशिता दाशितारौ दाशितार: | भ० दाशिष्यति दाशिष्यतः दाशिष्यन्ति क्रि० अदाशिष्यत् अदाशिष्यताम् अदाशिष्यन् आत्मनेपद व० दाशते दाशेते दाशन्ते स० दाशेत दाशेयाताम् । दाशेरन् प० दाशताम् दाशेताम् दाशन्ताम् ह्य० अदाशत अदाशेताम् अदाशन्त अ० अदाशिष्ट अदाशिषाताम् अदाशिषत प० ददाशे ददाशाते ददिाशरे आ० दाशिषीष्ट दाशिषीयास्ताम् दाशिषीरन् श्व० दाशिता दाशितारौ दाशितारः भ० दाशिष्यते दाशिष्येते दाशिष्यन्ते क्रि० अदाशिष्यत अदाशिष्येताम् अदाशिष्यश्त अथ षान्ता नव त्विषींवर्जाः सेटश्च। ९२३ झषि (झए) आदानसंवरणयोः। व० झषति झषतः स० झषेत् झषेताम् झषेयुः प० झषतु/झषतात् झषताम् झषन्तु ह्य० अझषत् अझषताम् अझषन् अ० अझषीत् अझषिष्टाम् अझषिषुः तथा अझाषीत् अझाषिष्टाम् अझाषिषुः प० जझष जझषतुः जझषुः आ० झष्यात् झष्यास्ताम् झष्यासुः श्व० झषिता झषितारौ झषितारः भ० झषिष्यति झषिष्यतः झषिष्यन्ति क्रि० अझषिष्यत् अझषिष्यताम् अझषिष्यन् झषन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy