SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 198 व० गेवते स० गेवेत प० गेवताम् ह्य० अगवत अ० अगेविष्ट प० जिगेवे आ० गेविषीष्ट व० गेविता भ० गेविष्यते क्रि० अगेविष्यत अगेविष्येताम् व० ग्लेवते स० ग्लेवेत प० ग्लेवताम् ह्य० अग्लेवत अ० अग्लेविष्ट ८२२. गेवृङ् (गेव्) सेवने । गेवेते प० जिग्लेवे आ० ग्लेविषीष्ट व० ग्लेविता व० पेवते स० पेवेत प० पेवताम् ह्य० अपेवत अ० अपेविष्ट h प० पिपेवे आ० पेविषीष्ट व० पेविता गेवेयाताम् गेवेताम् अगेवेताम् अगेविषाताम् जिगेवाते ८२३. ग्लेवृङ् (ग्लेव्) सेवने। ग्लेवेते व० प्लेवते स० प्लेवेत भ० ग्लेविष्यते क्रि० अग्लेविष्यत अग्लेविष्येताम् गेविषीयास्ताम् गेवितारौ गेविष्येते ग्लेविषीयास्ताम् ग्लेवितारौ ग्लेविष्येते Jain Education International ग्लेवन्ते ग्लेवेयाताम् ग्लेवेरन् ग्लेवेताम् ग्लेवन्ताम् अग्लेवेताम् अग्लेवन्त अग्लेविषाताम् अग्लेविषत जिग्लेवाते जिग्लेविरे गेवन्ते गेवेरन् गेवन्ताम् अगेवन्त पेवेयाताम् पेवेताम् अपेवेताम् अपेविषाताम् पिपेवाते भ० पेविष्यते क्रि० अपेविष्यत अपेविष्येताम् अगेविषत जिगेविरे गेविषीरन् गेवितारः गेविष्यन्ते अगेविष्यन्त ८२४. पेवृङ् (पेव्) सेवने । पेवेते पेविषीयास्ताम् पेवितारौ पेविष्येते ग्लेविषन् ग्लेवितारः ग्लेविष्यन्ते अग्लेविष्यन्त पेवन्ते पेवेरन् पेवन्ताम् अपेवन्त अपेविषत पिपेविरे विषीरन् पेवितारः पेविष्यन्ते अपेविष्यन्त ८२५. प्लेवृङ् (प्लेव्) सेवने । प्लेवेते प्लेवेयाताम् प्लेवन्ते प्लेवेरन् प० प्लेवताम् ह्य० अप्लेवत अ० अप्लेविष्ट प० पिप्लेवे आ० प्लेविषीष्ट 멍ᄋ प्लेविता भ० प्लेविष्यते क्रि० अप्लेविष्यत व० मेवते स० मेवेत प० मेवताम् ह्य० अमेवत अ० अमेविष्ट प० मिमेवे आ० मेविषीष्ट श्व० मेविता भ० मेविष्यते क्रि० अमेविष्यत व० म्लेवते स० म्लेवेत प० म्लेवताम्ल् ह्य० अम्लेवत अ० अम्लेविष्ट व० रेवते स० रेवेत प० रेवताम् ह्य० अरेवत अ० अरेविष्ट प० मिम्लेवे आ० म्लेविषीष्ट श्व० म्लेविता भ० म्लेविष्यते क्रि० अम्लेविष्यत धातुरत्नाकर प्रथम भाग प्लेवन्ताम् अप्लेवन्त अप्लेविषत पिप्लेविरे प्लेविषीरन् प्लेवितारः प्लेविष्यन्ते अप्लेविष्येताम् अप्लेविष्यन्त ८२६. मेवृङ् (मेव्) सेवने । मेवेते For Private & Personal Use Only प्लेवेताम् अप्लेवेताम् अप्लेविषाताम् प्लिप्लेवाते प्लेविषीयास्ताम् प्लेवितारौ प्लेविष्येते मेविषीयास्ताम् मेवितारौ मेविष्येते अमेविष्येताम् ८२७. म्लेवृङ् (प्लेव्) सेवने। म्लेवेते मेवेयाताम् वेताम् अवेताम् अमेविषाताम् मिमेवाते म्लेवेयाताम्ल् लेवेताम् अम्लवेताम् अम्लेविषाताम् मिम्लेवाते मेवन्ते मेवेरन् मेवन्ताम् अमेवन्त अमेविषत मिमेविरे म्लेविषीयास्ताम् म्लेवितारौ म्लेविष्येते अम्लेविषत मिम्लेविरे म्लेविषीरन् म्लेवितारः म्लेविष्यन्ते अम्लेविष्येताम् अम्लेविष्यन्त ८२८. रेवृङ् (रेव्) गतौ । रेवेते रेवेयाताम् रेवेताम् अरेवेताम् अरेविषाताम् मेविषीरन् मेवितारः मेविष्यन्ते अमेविष्यन्त म्लेवन्ते म्लेवेरन् म्लेवन्ताम्ल अम्लेवन्त रेवन्ते रेवेरन् रेवन्ताम् अरेवन्त अरेविषत www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy