SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 196 धातुरत्नाकर प्रथम भाग कलन्ते अ० अशलिष्ट अशलिषाताम् अशलिषत प० शेले शेलाते शेलिरे आ० शलिषीष्ट शलिषीयास्ताम् शलिषीरन् श्व० शलिता शलितारौ शलितारः भ० शलिष्यते शलिष्येते शलिष्यन्ते क्रि० अशलिष्यत अशलिष्येताम् अशलिष्यन्त ८१०. मलि (मल) धारणे। व० मलते मलेते मलन्ते स० मलेत मलेयाताम् मलेरन् प० मलताम् मलेताम् मलन्ताम् ह्य० अमलत अमलेताम् अमलन्त अ० अमलिष्ट अमलिषाताम् अमलिषत प० मेले मेलाते मेलिरे आ० मलिषीष्ट मलिषीयास्ताम् मलिषीरन् श्व० मलिता भलितारौ मलितारः भ० मलिष्यते मलिष्येते मलिष्यन्ते क्रि० अमलिष्यत अमलिष्येताम् अमलिष्यन्त ८११. मल्लि (मल्ल) धारणे। व० मल्लते मल्लेते स० मल्लेत मल्लेयाताम् मल्लेरन् प० मल्लताम् मल्लेताम् मल्लन्ताम् ह्य० अमल्लत अमल्लेताम् अमल्लन्त अ० अमल्लिष्ट अमल्लिषाताम् अमल्लिषत प० ममल्ले ममल्लाते ममल्लिरे आ० मल्लिषीष्ट मल्लिषीयास्ताम् मल्लिषीरन् श्व० मल्लिता मल्लितारौ मल्लितारः भ० मल्लिष्यते मल्लिष्येते मल्लिष्यन्ते क्रि० अमल्लिष्यत अमल्लिष्येताम् अमल्लिष्यन्त ८१२. भलि (भल) परिभाषणहिंसादानेषु। व० भलते भलेते भलन्ते स० भलेत भलेयाताम् भलेरन् प० भलताम् भलेताम् भलन्ताम् ह्य० अभलत अभलेताम् अभलन्त अ० अभलिष्ट अभलिषाताम् अभलिषत प० बभले बभलाते बभलिरे आ० भलिषीष्ट भलिषीयास्ताम् भलिषीरन् श्व० भलिता भलितारौ भलितारः भ० भलिष्यते भलिष्येते भलिष्यन्ते क्रि० अभलिष्यत अभलिष्येताम् अभलिष्यन्त ८१३. भल्लि (भल्ल) परिभाषणहिंसादानेषु। व० भल्लते भल्लेते भल्लन्ते स० भल्लेत भल्लेयाताम् भल्लेरन् प० भल्लताम् भल्लेताम् भल्लन्ताम् ह्य० अभल्लत अभल्लेताम् अभल्लन्त अ० अभल्लिष्ट अभल्लिषाताम् अभल्लिषत प० बभल्ले बभल्लाते बभल्लिरे आ० भल्लिषीष्ट भल्लिषीयास्ताम् भल्लिषीरन् श्व० भल्लिता भल्लितारौ भल्लितार: भ० भल्लिष्यते भल्लिष्येते भल्लिष्यन्ते क्रि० अभल्लिष्यत अभल्लिष्येताम अभल्लिष्यन्त ८१४. कलि (कल्) शब्दसङ्ख्यानयोः। व० कलते कलेते स० कलेत कलेयाताम् कलेरन् प० कलताम् कलेताम् कलन्ताम् ह्य० अकलत अकलेताम् अकलन्त अ० अकलिष्ट अकलिषाताम् अकलिषत प० चकले चकलाते चकलिरे आ० कलिषीष्ट कलिषीयास्ताम् कलिषीरन् श्व० कलिता कलितारौ कलितारः क० कलिष्यते कलिष्येते कलिष्यन्ते क्रि० अकलिष्यत अकलिष्येताम अकलिष्यन्त ८१५. कल्लि (कल्ल) अशब्दे। शब्दस्याभावोऽशब्दं तूष्णीभावः। व० कल्लते कल्लेते कल्लन्ते स० कल्लेत कल्लेयाताम् कल्लेरन् प० कल्लताम् कल्लेताम् कल्लन्ताम् ह्य० अकल्लत अकल्लेताम् अकल्लन्त अ० अकल्लिष्ट अकल्लिषाताम् अकल्लिषत प० चकल्ले चकल्लाते चकल्लिरे आ० कल्लिषीष्ट कल्लिषीयास्ताम् कल्लिषीरन् मल्लन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy