________________
178
धातुरत्नाकर प्रथम भाग
७१६. आशिषोऽन्यत्र। व० नाथति नाथतः
नाथन्ति स० नाथेत्
नाथेताम्
नाथेयुः प० नाथतु/नाथतीत् नाथताम् नाथन्तु ह्य० अनाथत् अनाथताम् अनाथन् अ० अनाथीत् अनाथिष्थाम् अनाथिषुः प० ननाथ
ननाथतुः
ननाथुः आ० नाथ्यात् नाथ्यास्ताम्
नाथ्यासुः २० नाथिता नाथितारौ नाथितारः भ० नाथिष्यति नाथिष्यतः नाथिष्यन्ति क्रि० अनाथिष्यत् अनाथिष्यताम् अनाथिष्यन्
७१७. श्रथुङ् (श्रन्थ्) शैथिल्ये। व० श्रन्थते श्रन्थेते श्रन्थन्ते स० श्रन्थेत श्रन्थेयाताम् श्रन्थेरन् प० श्रन्थताम् श्रन्थेताम् श्रन्थन्ताम् ह्य० अश्रन्थत अश्रन्थेताम् अश्रन्थन्त अ० अश्रन्थिष्ट अश्रन्थिषाताम् अश्रन्थिषत प० शश्रन्थे शश्रन्थाते शश्रन्थिरे . आ० श्रन्थिषीष्ट श्रन्थिषीयास्ताम् श्रन्थिषीरन् श्व० श्रन्थिता श्रन्थितारौ श्रन्थितार: भ० श्रन्थिष्यते श्रन्थिष्येते श्रन्थिष्यन्ते क्रि० अश्रन्थिष्यत अश्रन्थिष्येताम् अश्रन्थिष्यन्त ७१८. प्रथुङ् (ग्रन्थ्) कौटिल्ये। कौटिल्यं
कुसृति: बन्धश्च। व० ग्रन्थते
ग्रन्थेते ग्रन्थन्ते स० ग्रन्थेत ग्रन्थेयाताम् ग्रन्थेरन् प० ग्रन्थताम्
ग्रन्थेताम् ग्रन्थन्ताम् ह्य० अग्रन्थत अग्रन्थेताम् अग्रन्थन्त अ० अग्रन्थिष्ट अग्रन्थिषाताम् अग्रन्थिषत प० जग्रन्थे जग्रन्थाते
जग्रन्थिरे आ० ग्रन्थिषीष्ट ग्रन्थिषीयास्ताम् ग्रन्थिषीरन् श्व० ग्रन्थिता ग्रन्थितारौ ग्रन्थितार:
भ० ग्रन्थिष्यते ग्रन्थिष्येते ग्रन्थिष्यन्ते क्रि० अग्रन्थिष्यत अग्रन्थिष्येताम् अग्रन्थिष्यन्त ७१९. कस्थि (कत्य्) श्लाघायाम्।
श्लाघा गुणारोपः। व० कत्थते कत्थेते कत्थन्ते स० कत्थेत कत्थेयाताम् कत्थेरन् प० कत्थताम् कत्थेताम् कत्थन्ताम्
अकत्थत अकत्थेताम् अकत्थन्त
अकत्थिष्ट अकत्थिषाताम् अकत्थिषत प० चकत्थे चकत्थाते चकत्थिरे आ० कत्थिषीष्ट कत्थिषीयास्ताम् कत्थिषीरन् श्व० कत्थिता कत्थितारौ कत्थितारः भ० कत्थिष्यते कत्थिष्येते कत्थिष्यन्ते क्रि० अकत्थिष्यत अकत्थिष्येताम् अकत्थिष्यन्त
अथ दान्ता एकविंशतिर्हदिवर्जा: सेटश्च।
७२०. स्विदुङ् (स्विन्द्) श्वैत्ये। व० स्विन्दते स्विन्देते स्विन्दन्ते स० स्विन्देत स्विन्देयाताम् स्विन्देरन् प० स्विन्दताम् स्विन्देताम् स्विन्दन्ताम् ह्य० अस्विन्दत अस्विन्देताम् अस्विन्दन्त अ० अस्विन्दिष्ट अस्विन्दिषाताम् अस्विन्दिषत प० सिस्विन्दे सिस्विन्दाते सिस्विन्दिरे आ० स्विन्दिषीष्ट स्विन्दिषीयास्ताम् स्विन्दिषीरन् श्व० स्विन्दिता स्विन्दितारौ स्विन्दितार: भ० स्विन्दिष्यते स्विन्दिष्येते स्विन्दिष्यन्ते क्रि० अस्विन्दिष्यत अस्विन्दिष्येताम अस्विन्दिष्यन्त
७२१. वदुङ् (वन्द्) स्तुत्यभिवादनयोः। __ स्तुति: गुणैः प्रशंसा अभिवादनं पादयोः प्रणिपातः।। व० वन्दते वन्देते वन्दन्ते स० वन्देत
वन्देयाताम्
वन्देरन् प० वन्दताम् वन्देताम् वन्दन्ताम् ह्य० अवन्दत अवन्देताम् अवन्दन्त अ० अवन्दिष्ट अवन्दिषाताम् अवन्दिषत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org