SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 156 ह्य० अशङ्कत अशङ्केताम् अशङ्कन्त अ० अशङ्किष्ट अशङ्किषाताम् अशङ्किषत प० शशङ्के शशङ्काते शशङ्करे आ० शङ्किषीष्ट शङ्किषीयास्ताम् शङ्किषीरन् श्र० शङ्किता शङ्कितार: शङ्किष्यन्ते भ० शङ्किष्यते क्रि० अशङ्किष्यत अशङ्किष्येताम् अशङ्किष्यन्त ६१८. कक् (कक्) लौल्ये । लौल्यं गर्धश्चापल्यम्। ककेते ककेयाताम् ताम् अककेताम् अककिषाताम् चककाते व० ककते स० ककेत प० ककताम् ह्य० अककत अ० अककिष्ट प० चकके आ० ककिषीष्ट श्र० ककिता भ० ककिष्यते क्रि० अककिष्यत अककिष्येताम् व० कोक स० कोकत प० कोकताम् अकांक 공 हा० अ० अकोकिष्ट प० चुकुके आ० ककिषीष्ट श्व० कोकिता भ० कोकिष्यते क्रि० ओककिष्यत व वर्कते शङ्किता शङ्किष्ये ६१९. कुकि (कुक्) आदाने । कोके कोकन्ते कोकेयाताम् कोकेरन् ताम् कोकन्ताम् अकोकेताम् अकोकन्त अकोकिषाताम् अकोकिषत चुकुकाते चुकुकिरे ककिषीयास्ताम् ककिषीरन् कोकितारौ कोकितार: कोकिष्येते कोकिष्यन्ते ओककिष्यन्त ६२०. ककन्ते कन् ककन्ताम् अककन्त अककिषत चककिरे ककिषीयास्ताम् ककिषीरन् कवितारौ ककितार: ककिष्येते ककिष्यन्ते Jain Education International अककिष्यन्त ओक किष्येताम् वृर्कि (वृर्क) आदाने । वर्कते वर्कन्ते धातुरत्नाकर प्रथम भाग वर्केयाताम् वर्केरन् ताम् वर्कन्ताम् अवर्केताम् अवर्कन्त अवर्कषाताम् अवर्किषत ववृकाते ववृकिरे वर्किषीयास्ताम् वर्किषीरन् वर्कितारौ वर्कितार: भ० वर्किष्यते वर्किष्येते वर्किष्यन्ते क्रि० अवर्किष्यत अवर्कष्येताम् अवर्किष्यन्त ६२१. चकि (चक्) तृप्तिप्रतीघातयेः । चकेते चकते चकेयाताम् चकेरन् चकेताम् चकन्ताम् अचकेताम् अचकन्त अचकिषाताम् अचकिषत चचका चचकिरे स० वर्केत प० वर्कताम् ह्य० अवर्कत अ० अवर्किष्ट प० ववृके आ० वर्किषीष्ट श्व० वर्किता व० चकते चकेत स० प० चकताम् ह्य० अचकत अ० अचकिष्ट प० चचके आ० चकिषीष्ट श्व० चकिता भ० चकिष्यते क्रि० अचकिष्यत To स० कङ्केत प० कङ्कताम् ह्य० अकङ्कत अ० अकङ्किष्ट प० चकङ्के आ० कङ्किषीष्ट श्व० कङ्किता भ० कङ्किष्यते क्रि० अकङ्किष्यत For Private & Personal Use Only चकिषीयास्ताम् चकिषीरन् चकितार: चकिष्यन्ते चकितारौ चकिष्येते अचकिष्येताम् अचकिष्यन्त ६२२. ककुङ् (कङ्क) गतौ । कङ्के कङ्कन्ते कङ्केयाताम् कङ्केरन् कङ्केताम् कङ्कन्ताम् अङ्केताम् अकङ्कन्त अङ्किषाताम् अङ्किषत चङ्का चकङ्किरे कङ्किषीयास्ताम् कङ्किषीरन् कङ्कारौ कङ्कितार: कङ्क कङ्किष्यन्ते अकङ्किष्येताम् अकङ्किष्यन्त www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy