________________
156
ह्य० अशङ्कत
अशङ्केताम्
अशङ्कन्त
अ० अशङ्किष्ट
अशङ्किषाताम् अशङ्किषत
प० शशङ्के
शशङ्काते
शशङ्करे
आ० शङ्किषीष्ट
शङ्किषीयास्ताम् शङ्किषीरन्
श्र० शङ्किता
शङ्कितार:
शङ्किष्यन्ते
भ० शङ्किष्यते क्रि० अशङ्किष्यत अशङ्किष्येताम् अशङ्किष्यन्त
६१८. कक् (कक्) लौल्ये ।
लौल्यं गर्धश्चापल्यम्।
ककेते
ककेयाताम्
ताम्
अककेताम्
अककिषाताम्
चककाते
व०
ककते
स० ककेत
प०
ककताम्
ह्य० अककत
अ० अककिष्ट
प० चकके
आ० ककिषीष्ट
श्र०
ककिता
भ०
ककिष्यते
क्रि० अककिष्यत अककिष्येताम्
व० कोक
स० कोकत
प० कोकताम्
अकांक
공
हा०
अ० अकोकिष्ट
प० चुकुके
आ० ककिषीष्ट
श्व० कोकिता
भ० कोकिष्यते
क्रि० ओककिष्यत
व वर्कते
शङ्किता
शङ्किष्ये
६१९. कुकि (कुक्) आदाने ।
कोके
कोकन्ते
कोकेयाताम्
कोकेरन्
ताम्
कोकन्ताम्
अकोकेताम् अकोकन्त
अकोकिषाताम् अकोकिषत
चुकुकाते चुकुकिरे
ककिषीयास्ताम् ककिषीरन्
कोकितारौ
कोकितार:
कोकिष्येते
कोकिष्यन्ते
ओककिष्यन्त
६२०.
ककन्ते
कन्
ककन्ताम्
अककन्त
अककिषत
चककिरे
ककिषीयास्ताम् ककिषीरन्
कवितारौ
ककितार:
ककिष्येते
ककिष्यन्ते
Jain Education International
अककिष्यन्त
ओक किष्येताम्
वृर्कि (वृर्क) आदाने ।
वर्कते
वर्कन्ते
धातुरत्नाकर प्रथम भाग
वर्केयाताम्
वर्केरन्
ताम्
वर्कन्ताम्
अवर्केताम् अवर्कन्त अवर्कषाताम्
अवर्किषत
ववृकाते ववृकिरे
वर्किषीयास्ताम् वर्किषीरन्
वर्कितारौ
वर्कितार:
भ० वर्किष्यते
वर्किष्येते
वर्किष्यन्ते
क्रि० अवर्किष्यत अवर्कष्येताम् अवर्किष्यन्त
६२१. चकि (चक्) तृप्तिप्रतीघातयेः ।
चकेते
चकते
चकेयाताम् चकेरन्
चकेताम्
चकन्ताम्
अचकेताम् अचकन्त
अचकिषाताम् अचकिषत
चचका
चचकिरे
स० वर्केत
प० वर्कताम्
ह्य० अवर्कत
अ० अवर्किष्ट
प० ववृके
आ० वर्किषीष्ट
श्व० वर्किता
व० चकते
चकेत
स०
प० चकताम्
ह्य०
अचकत
अ० अचकिष्ट
प० चचके
आ० चकिषीष्ट
श्व० चकिता
भ० चकिष्यते
क्रि० अचकिष्यत
To
स० कङ्केत
प० कङ्कताम्
ह्य० अकङ्कत
अ० अकङ्किष्ट
प० चकङ्के
आ० कङ्किषीष्ट
श्व० कङ्किता
भ० कङ्किष्यते
क्रि० अकङ्किष्यत
For Private & Personal Use Only
चकिषीयास्ताम् चकिषीरन्
चकितार:
चकिष्यन्ते
चकितारौ
चकिष्येते
अचकिष्येताम् अचकिष्यन्त
६२२. ककुङ् (कङ्क) गतौ ।
कङ्के
कङ्कन्ते
कङ्केयाताम् कङ्केरन्
कङ्केताम्
कङ्कन्ताम्
अङ्केताम् अकङ्कन्त
अङ्किषाताम् अङ्किषत
चङ्का चकङ्किरे
कङ्किषीयास्ताम् कङ्किषीरन् कङ्कारौ
कङ्कितार:
कङ्क
कङ्किष्यन्ते
अकङ्किष्येताम् अकङ्किष्यन्त
www.jainelibrary.org