SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 146 धातुरत्नाकर प्रथम भाग अतृक्षन् वक्षन्तु ५७४. तृक्ष (तृक्ष) गतौ। व० तृक्षति तृक्षतः तृक्षन्ति स० तृक्षेत् तृक्षेताम् तृक्षेयुः प० तृक्षतु/तृक्षतात् तृक्षताम् तृक्षन्तु ह्य० अतृक्षत् अतृक्षताम् अ० अतृक्षीत् अतृक्षिष्टाम् अतृक्षिषुः प० ततृक्ष ततृक्षतुः ततृक्षुः आ० तृक्ष्यात् तृक्ष्यास्ताम् तृक्ष्यासुः श्व० तृक्षिता तृक्षितारौ तृक्षितारः भ० तृक्षिष्यति तृक्षिष्यतः तृक्षिष्यन्ति क्रि० अतृक्षिष्यत् अतृक्षिष्यताम् अतृक्षिष्यन् ५७५. स्तृक्ष (स्तृक्ष) गतौ। व० स्तृक्षति स्तृक्षतः स्तृक्षन्ति स० स्तृक्षेत् स्तृताम् स्तृक्षेयुः प० स्तृक्षतु/स्तृक्षतात् स्तृक्षताम् स्तृक्षन्तु ह्य० अस्तृक्षत् अस्तृक्षताम् अस्तृक्षन् अ० अस्तृक्षीत् अस्तृक्षिष्टाम् अस्तृक्षिषुः प० तस्तृक्ष तस्तृक्षतुः आ० स्तृक्ष्यात् स्तृश्यास्ताम् स्तृक्ष्यासुः श्व० स्तृक्षिता स्तृक्षितारौ स्तृक्षितारः भ० स्तृक्षिष्यति स्तृक्षिष्यतः स्तृक्षिष्यन्ति क्रि० अस्तृक्षिष्यत् अस्तृक्षिष्यताम् अस्तृक्षिष्यन् ५७६. णक्ष (नक्ष) गतौ। व० नक्षति नक्षतः नक्षन्ति स० नक्षेत् नक्षेताम् प० नक्षतु नक्षतात् नक्षताम् नक्षन्तु ह्य० अनक्षत् अनक्षताम् अनक्षन् अ० अनक्षीत् अनक्षिष्टाम् अनक्षिषुः प० ननक्ष ननक्षुः आ० नक्ष्यात् नक्ष्यास्ताम् नक्ष्यासुः ० नक्षिता नक्षितारौ नक्षितार: भ० नक्षिष्यति नक्षिष्यतः नक्षिष्यन्ति क्रि० अनक्षिष्यत् अनक्षिष्यताम् अनक्षिष्यन् ५७७. वक्ष (वक्ष) रोषे। संघाते इत्येके। व० वक्षति वक्षतः वक्षन्ति स० वक्षेत् वक्षेताम् वक्षेयुः प० वक्षतु/वक्षतात् वक्षताम् ह्य० अवक्षत् अवक्षताम् अवक्षन् अ० अवक्षीत् अवक्षिष्टाम् अवक्षिषुः प० ववक्ष ववक्षतुः ववक्षुः आ० वक्ष्यात् वक्ष्यास्ताम् वक्ष्यासुः श्व० वक्षिता वक्षितारौ वक्षितारः भ० वक्षिष्यति वक्षिष्यतः वक्षिष्यन्ति क्रि० अवक्षिष्यत् अवक्षिष्यताम् अवक्षिष्यन् ५७८. त्वक्ष (त्वक्ष्) त्वचने। त्वचनं त्वग्ग्रहणं संवरणं वा। व० त्वक्षति त्वक्षतः त्वक्षन्ति स० त्वक्षेत् त्वक्षेताम् त्वक्षेयुः प० त्वक्षतु/त्वक्षतात् त्वक्षताम् त्वक्षन्तु ह्य० अत्वक्षत् अत्वक्षताम् अत्वक्षन् अ० अत्वक्षीत् अत्वक्षिष्टाम् अत्वक्षिषुः प० तत्वक्ष तत्वक्षतुः तत्वक्षुः आ० त्वक्ष्यात् त्वक्ष्यास्ताम् त्वक्ष्यासुः श्व० त्वक्षिता त्वक्षितारौ त्वक्षितार: भ० त्वक्षिष्यति त्वक्षिष्यतः त्वक्षिष्यन्ति क्रि० अत्वक्षिष्यत् अत्वक्षिष्यताम् अत्वक्षिष्यन् ५७९. सूर्भ (सूर्भ) अनादरे। व० सूक्षति सूक्षतः सूर्धन्ति स० सूक्षैत् सूर्वेताम् सूर्भेयुः प० सूर्खतु/सूर्खतात् सूक्षताम् सूक्षन्तु ह्य० असूक्षत् असूक्षताम् असूक्षन् अ० असूक्षीत् असूर्खिष्टाम् असूक्षिषुः तस्तृक्षुः नक्षेयुः ननक्षतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy