SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 124 धातुरत्नाकर प्रथम भाग मेवतुः मेवुः शर्वेयुः अगूर्वन् आ० लात् लास्ताम् लासुः श्व० लर्विता लर्वितारौ लर्वितारः भ० लर्विष्यति लर्विष्यतः लर्विष्यन्ति क्रि० अलर्विष्यत् अलर्विष्यताम् अलर्विष्यन् ४७८. शर्व (श) हिंसायाम्। व० शर्वति शर्वतः शर्वन्ति स० शर्वेत् शर्वेताम् प० शर्वतु/शर्वतात् शर्वताम् शर्वन्तु ह्य० अशर्वत् अशर्वताम् अशर्वन् अ० अशर्वीत् अशर्विष्टाम अशर्विषुः प० शशर्व शशर्वतुः शशर्वहः आ० शात् शास्ताम् शासुः श्व० शर्विता शर्वितारौ शर्वितार: भ० शर्विष्यति शर्विष्यतः शर्विष्यन्ति क्रि० अशर्विष्यत् अशर्विष्यताम् अशर्विष्यन् ४७९. मुवै (मूर्व) बन्धने। व० मूर्वति मूर्वतः स० मूर्वेत् मूर्वेताम् मूर्वेयुः प० मूर्वतु/पूर्वतात् पूर्वताम् । मूर्वन्तु ह्य० अमूर्वत् अमूर्वताम् अमूर्वन् अ० अमूर्वीत् अमूर्विष्टाम् अमूर्विषुः प० मुमूर्व मुमूर्वतुः मुमूर्वहः आ० मूर्ध्यात् मूळस्ताम् मासुः श्व० मूर्विता मूर्वितारः भ० मूर्विष्यति मूर्विष्यतः मूर्विष्यन्ति क्रि० अमूर्विष्यत अमूर्विष्यताम् । अमूर्विष्यन् ४८० मव (म) बन्धने। व० मवति मवतः मवन्ति स० मवेत् मवेताम् प० मवतु/मवतात् मवताम् मवन्तु ह्य० अमवत् अमवताम् अमवन् अ० अमावीत् अमाविष्टाम् अमाविषुः तथा अमवीत् अमविष्टाम् अमविषुः प० ममाव आ० मव्यात् मव्यास्ताम् मव्यासुः श्व० मविता मवितारौ मवितारः भ० मविष्यति मविष्यतः मविष्यन्ति क्रि० अमविष्यत अमविष्यताम् अमविष्यन् ४८१. गुर्वे (गूर्व) उद्यमे। व० गूर्वति गूर्वतः गूर्वन्ति स० गूर्वेत् गूर्वेताम् गूर्वेयुः प० गूर्वतु/गूर्वतात् गूर्वताम् गूर्वन्तु ह्य० अगूर्वत् अगूर्वताम् अ० अगूर्वीत् अगूर्विष्टाम् अगूर्विषुः प० जहगूर्व जहगूर्वतुः जहगूर्वहः आ० गूर्व्यात् गूास्ताम् गूासुः श्व० गूर्विता गूर्वितारौ गूर्वितार: भ० गूर्विष्यति गूर्विष्यतः गर्विष्यन्ति क्रि० अगूर्विष्यत् अगूर्विष्यताम् अगूर्विष्यन् ४८२. पिबु (पिन्व्) सेचने। व० पिन्वति पिन्वतः पिन्वन्ति स० पिन्वेत् पिन्वेताम् पिन्वेयुः प० पिन्वतु/पिन्वतात् पिन्वताम् ह्य० अपिन्वत् अपिन्वताम् अपिन्वन् अ० अपिन्वीत् अपिन्विष्टाम् अपिन्विषुः प० पिपिन्व पिपिन्वतुः पिपिन्वु: आ० पिन्व्यात् पिन्व्यास्ताम् श्व० पिन्विता पिन्वितारौ पिन्वितार: भ० पिन्विष्यति पिन्विष्यप्तः पिन्विष्यन्ति क्रि० अपिन्विष्यत् अपिन्विष्यताम् अपिन्विष्यन् ४८३. मिबु (मिन्व्) सेचने। | व० मिन्वति मिन्वतः मिन्वन्ति स० मिन्वेत् मिन्वेताम् मिन्वेयुः मूर्वन्ति पिन्वन्तु मूर्वितारौ पिन्व्यासुः मवेयुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy